________________
२१८
काव्यमाला। यद्भूभृते भात्यशुभं शुभं वा तदेव धूर्तः सततं प्रतन्वन् । स्पर्धाभिमानोज्झित एव सेवाफलं क्वचित्कोऽपि लभेत किंचित्॥१३॥ इत्युक्तवानात्ततदग्निहोत्रो गुप्तं स पाञ्चालपुरं प्रपेदे। नृपाज्ञया शौरिपुरी स चेन्द्रसेनादिमः सर्वपरिच्छदोऽगात् ॥ १४ ॥ पतया पदानां द्रुतरक्तयाध्वमहीषु पद्मप्रकरं किरन्तः । कृष्णां पुरस्कृत्य ययुर्विराटपुरीं स्वयं पाण्डुसुताः सुगुप्ताः ॥ १५ ॥ विलम्बमानेन शवेन गुप्तान्यमी शमीस्कन्धमनुश्मशाने । निधाय तान्यायुधमण्डलानि च्युतांशुचण्डांशुतुलामवापुः ॥ १६ ॥ जयो जयन्तो विजयश्च पार्था यमौ जयत्सेनजयबलाहौ । इत्थं मिथःकल्पितगुप्तसंज्ञा पृथग्ययुस्ते पुरिगुप्तवेषाः ॥ १७ ॥ रत्नाक्षधारी धृतविप्रवेषः कौन्तेयभूपः सदसि प्रविष्टः । कोऽसीति मत्स्य क्षितिपेन पृष्टो वाग्भिः सुधाश्रीवसुधामिरूचे॥ १८॥ विप्र प्रियः सत्यसुतस्य कङ्काभिधः सभास्तारतया प्रतीतः । तद्राज्यविभ्रंशवशान्नुहंस जिजीविषुस्त्वामहमभ्युपेतः ।। १९ ।। हर्षादथादत्त गिरं विराटश्चिरान्मयादर्शि युधिष्ठिरोऽद्य । तन्मैव्यभावोबिलचारुमूर्तिर्यदृश्यसे तस्य कृती वयस्यः ॥ २० ॥ इदं यथेन्दौ कुमुदं मुदं मे चक्षुष्य चक्षुस्त्वयि संदधाति । ममापि तद्द्यूतसहायभूतः खेलन्सुखं भुत्व विभूतिमेताम् ॥ २१ ॥ इति क्षितीन्द्रेण वितीर्णपूजे तपस्तनूजे क्षितिभाजि तत्र । गर्वीखनाङ्कः प्रययौ परेऽह्नि सूदस्वरूपी बकसूदनोऽपि ॥ २२ ॥ खं बल्लवाख्यं प्रेदिशन्नृपेण सूदः कृतो बाहुबले च योधः । कृष्णाप्युपागत्य विराटपत्नी चकार सैरन्ध्यधिकारयानाम् ॥ २३ ॥ कृष्णां सुदेष्णाथ नृनाथपत्नी विलोक्य तां विस्मयिनी जगाद । इयं तनुस्तन्वि तवातिरम्या सैम्यग्न सैरन्ध्यधिकारपात्रम् ॥ २४ ॥ भाग्यावधिविश्वविलोचनानां निर्माणकर्मावधिरजयोनेः । हसत्यशेषोपमितीः प्रतीकप्रभाभिरेषा तव रूपरेखा ॥ २५ ॥ १. 'नृरत्न' ग. २. 'स दिश' ग. ३. 'नृपस्य' ग. ४. 'न भाति' ख.
Aho! Shrutgyanam