________________
२०२
काव्यमाला ।
चन्दनद्रवभरैरपि भीष्मग्रीष्मतापचकितैरिव कामम् । स्फीततत्समयशीतगुणेषु स्त्रीननस्तनतटेषु विलेसे ॥ १२ ॥ तैस्तदा जगदिदं शुचिजातैः पर्यतापि परितः परितापैः । नो निशा व्यलसदत्र यथोडुद्योतचन्दनधरापि चिराय ॥ ५३ ।। नूतना दिवि तपात्ययभूभृद्वाटिकेव तरला जैलदाली । अभ्युपेत्य तपभूरिविभूतिं लुम्पति स्म मुहुरुष्णमरीचिम् ॥ १४ ॥ छाद्यमानमहसं सहसार्क वीक्ष्य नव्यजलदैर्मुदितेव । उल्ललास वसुधा नवदभैरुत्पपात पयसा नदराजिः ॥ ५५ ॥ उद्यतं शुचिजयाय वयस्यं तोयवाहमवलोक्य नॅटद्भिः । स्फारितस्फुटसदृक्षशिखण्डैः क्षोणिमण्डलममण्डि मयूरैः ॥ १६ ॥ श्यामतां वहतु वारि कठोरं वक्तुमार्कविभवं हरतां वा। तद्ददौ किमपि वारिधरस्तु प्रीणितानि बत येन जगन्ति ॥ १७ ॥ तैर्घनाघनघटापरिघट्टैः खण्डितस्य दिवि चण्डमरीचेः । खण्डमण्डलममण्डयदाशामण्डलीं चलतमोमणिमूर्त्या ॥ १८ ॥ धूमयोनिरुदितः कृतवासं खं पितामहमरण्यमहीषु । पावकं दलयति स्म हहा धिग्दुर्विवेकमुदयं मलिनानाम् ॥ १९ ॥ पाण्डवैर्दुपदजावदनेन्दुज्योत्स्नया कृततमःशमनेषु । अप्रदत्तजलदाम्बुलवेषु क्रीडितं गिरिगुहान्तगृहेषु ॥ ६ ॥ यूथिकाकुटजकेतकजातीनीपपुष्पकृतपञ्चशरश्रीः । आततान मकरध्वजवीरः सजतां त्रिजगतीविजयाय ॥ ६१ ॥ वृष्टितो विरमतापि कदाचित्तुष्टयेऽनुसरतां पतगानाम् । अम्मुचा मुमुचिरे जललेशास्तुङ्गपादपदलेषु गलन्तः ॥ १२ ॥ गन्धलीनमधुपैररुणत्वं धारयद्भिरभितोऽपि शिलीन्धैः । भूषिता मरकतोपनमित्रै रत्नभूषणगणैरिव भूमिः ॥ १३ ॥
१. 'स्तथा' ख. २. 'वियदाली' क. ३. 'महसा' क. ४. 'नदद्भिः ' क. ५. 'स्फुर' क. ६. 'व नयेन' क-ख. ७. 'कृपया स' ख.
Aho! Shrutgyanam