________________
१८६
काव्यमाला |
पश्यन्नगस्त्याश्रमदुर्नयादितीर्थान्यथो पार्थिवपुंगवोऽसौ । पुरातनानां चरितानि शृण्वञ्जगाम गङ्गान्वितसागराय ॥ १०२ ॥ तस्मिन्कृती पञ्चनदीशतेषु स्नातो गतः पुण्यकलः कलिङ्गान् । अद्वैतधी वैतरणी स्रवन्तीमुत्तीर्य तेने पितृतर्पणानि ॥ १०३ ॥ उत्पन्नमत्राखिललोकवृत्तविलोकनज्ञांनममुष्य राज्ञः । तथाशृणोत्षष्ठिसहस्रगव्यूत्यन्तर्गतानां यमिनां जपं सः ॥ १०४ ॥ [तेतो महेन्द्राद्विगतः सबन्धू रामाश्रमालोकनचित्तवृत्तिः । सलोमशो भूपतिसत्कृतेनाकृतात्रणेनाभिदधे नरेन्द्रः ॥ १०५ ॥ यो जीवयन्मातरमाशु हत्वा भूपालभूत्या हृतयोगधर्माम् । आदेश भङ्गकुधतातशापनष्टांश्च बन्धूञ्जनकप्रणुन्नः ॥ १०६ ॥ यः कार्तवीर्यं च कथावशेषं तातान्तकं गोभवदुःखतप्तम् । अथाकरोत्पार्थिववंशदाहं सोऽप्यागमिष्यत्यचिरेण रामः ॥ १०७ ॥ ] दानं दद्भार्गव संगमाय गिरा मुनीन्दोरकृतव्रणस्य ।
अथ स्थितः कश्यपवेदिकायां चतुर्दशीं यावदसौ नरेशः ॥ १०८ ॥ नत्वाथ भास्वन्महसं महेन्द्रं महाद्रिमौलौ भृगुनन्दनर्षिम् । क्षोणीशमुख्यो दिशि दक्षिणस्यां पारिक्षितीं नाम नदीं जगाम ॥ १०९ ॥ गोदावरीस्नानर्वैरीकृतश्रीरगस्त्यतीर्थे द्रविडेषु नत्वा ।
पराक्रमं शक्रसुतस्य नारीतीर्थेषु मत्वा स ययौ प्रभासम् ॥ ११० ॥ आनन्दसंवाद विशारदाभ्यां रामाच्युताभ्यां परिपूजितेन । तत्र स्थितं भूमिभुजा समीरपयोभुजा द्वादशवासराणि ॥ १११ ॥ ततो विदर्भेषु गतः स तेने स्नानं पयोष्णीसरितः पयोभिः |
तत्र स्थितः शक्रसहासनस्थं ज्ञानेन दृष्ट्वानुज उन्मदोऽभूत् ॥ ११२ ॥ आननं द्रुपदराजसुतायाः सर्वतीर्थ विहितस्त्रपनायाः । यैघलोकि कमलैः क्व तदेषां प्रीतये भवतु शीतमरीचिः ॥ ११३ ॥
१. 'दुर्णया' क ख २. धनुश्चिहान्तर्गतश्लोकाः ख-ग-पुस्तकयोर्न सन्ति ३. 'प रिस्रुतं' ग. ४. 'करी' ग. ५. 'यद्यलोकि' क.
Aho ! Shrutgyanam