________________
१८२
काव्यमाला । संवत्सरैः पञ्चभिरुत्प्रपञ्चय दिव्यास्त्रचक्रं चरितेन्द्रकार्यः। श्वेताद्रिमौलौ भवदझिपझे रोलम्बयिष्यामि शिरोजराजीः ॥ १२ ॥ तस्मिन्निति व्यक्तगिरि प्रमोदं प्रपद्य पृथ्वीपतिरित्युवाच । त्वया करिष्ये सह तीर्थयात्रां प्रसीद सीदन्तु ममाघसंघाः ॥ १३ ॥ श्रीलोमशेनानुमते मतेऽस्मिन्वृद्धं जनं काम्यकतो निवर्त्य । स्थितरूयहं पर्वतनारदादिकथाभिरद्वेषहृदेष पार्थः ॥ ५४॥ नृपोऽन्वहं वर्त्मनि लोमशेन धौम्येन चादिष्टविशिष्टतत्त्वः । चचाल पूर्वी प्रति मार्गशीर्षीविरामपुष्पोदयवासरेऽसौ ॥ ५५ ॥ स स्नानदानार्चितविश्वतीर्थः पार्थः पथा नैमिषकाननस्य । सोद्रेकगङ्गायमुनाम्बुसेकं प्रयागमागःक्षयदक्षमागात् ॥ १६ ॥ महानदीमाजमयं गयाद्रिमगात्पवित्रं शिरसा गयस्य । अब्दस्तदा ग्रीष्मजयेन गर्नन्विभूषयामास नेभोन्तरालम् ॥ १७ ॥ धौम्योऽथ पार्थ निजगाद धा न युज्यते पार्थिव तीर्थयात्रा । वर्षासु वर्षाम्बुवशप्रभूताविर्भूतजीवाकुलभूतलासु ॥ १८ ॥ क्ष्मापाल कालः पुनरेष रम्यः स्थानस्थितानां न तु यात्रिकाणाम् । दृक्प्रीतिकृद्दश्यसमस्तवस्तुजम्बालजालाम्बुकरालवत्मा ॥ ५९॥ तथा हि पश्याब्दमृदङ्गनादैनृत्यन्ति नूनं नृप दिक्पुरंध्यः । आसामतश्चञ्चलरत्नभूषाविभानिमा भात्यचिरप्रभासौ ॥ ६ ॥ और्वाग्निकीला नियतं पयोधेः समं पयोभिः पपिरे पयोदैः । एतास्तदेतेषु तडिद्वितानच्छलाज्वलन्त्युज्ज्वलदिग्विभागाः ॥ ६१ ॥ उत्तेज्यते मन्मथसैनिकास्त्रगणोऽब्दशाणेषु तडिन्मिषेण । तस्याः स्फुलिङ्गैरिव पश्य पिङ्गैरद्योति खद्योतकुलैश्चलद्भिः ॥ ६२ ॥ पतिद्युतीनां पिहितः पयोदैस्तत्कान्तयस्तदिवि तद्वियुक्ताः। भ्रमन्ति मूर्छन्ति पतन्ति वातवीचीचलन्नीपरजोऽपदेशात् ॥ ६३ ॥ १. 'पौषोदय' ख. २. 'गयान्तरालं' ख. ३. 'धर्मयात्रा' ख. ४. 'उत्तेजिते मन्मथसैनिकास्त्रगणे ख.
Aho! Shrutgyanam