________________
iti area faraनवभू (१९२०) स्तद्विशेषात्तदित्थं शीर्षाणां सैव वन्ध्या मम नवति (९०) र भूलोचनानामशीतिः (८०) ॥ मुञ्जोऽथ द्विजकुञ्जरस्तदनुजो न्यायाजडो नाहङ
श्चत्वारस्तनयास्ततः समभवन्वेदा इव ब्रह्मणः ॥ २८ ॥ कुमारपालस्य चुलुक्यभर्तुरङ्गानि गङ्गासलिले निधाय । श्रीसर्वदेवेन गयाप्रयागविप्राः प्रदानेन कृताः कृतार्थाः ॥ २९ ॥ स्थाने स्थाने तडागानि शिवपूजा दिने दिने । विप्रे विप्रे च सत्कारः श्लाघा यस्य गृहे गृहे ॥ ३० ॥ राह गृहीतोष्णकरे कुमारः कुमारपालस्य सुतेन राज्ञा । कृतोपरोधोऽपि परं पुरोधाः प्रत्यग्रहीत्तस्य न रत्नराशिम् ॥ ३१ ॥ यः शौचसंयमपटुः कटुकेश्वराख्यमाराध्य भूधरसुताघटितार्घदेहम् । तां दारुणामपि रणाङ्गणजातघातत्रातव्यथामंजय पालनृपादपास्थित् ॥ ३२ ॥ विलोक्य दुष्कालवशेन लोकं कङ्कालशेषं सविशेषशू ( शो ) कः । श्रीमूलराजं दलितारिराजमचीकरत्तत्करमोचनं यः ॥ ३३ ॥ दुष्टारिकोटिकदनोत्कटराष्ट्रकूटकुल्येन शिल्पितरणाङ्गणकौङ्कणेन । सर्वप्रधानपुरुषाधिपतिः प्रतापमल्लेन भूपतिमतल्लिकया कृतो यः ॥ ३४ ॥ सेनानीविंद कुमार इति यः शङ्के चुलुक्येन्दुना जित्वा सोऽथ जवादवार्यतरसः प्रत्यर्थिपृथ्वीपतीन् । इष्टां तद्विषयर्द्धिमाशिषमिव प्रादात्पुरोधाः स्वयं तस्मै याज्यमहीभुजे निजचमूवीरव्रजैरक्षतैः धाराधीशे विन्ध्यवर्मण्यवन्ध्यक्रोधाध्मातेऽप्याजिमुत्सृज्य याते । गोगस्थानं पत्तनं तस्य भक्त्वा सौधस्थाने खानितो येन कूपः ॥ ३६ ॥ गृहीतं कुप्यता कुप्यं मालवेश्वरदेशतः । दत्तं पुनर्गया श्राद्धे येनाकुप्यमकुप्यता ॥ ३७ ॥ जित्वा म्लेच्छपतेर्बलं तदतुलं राज्ञीसरः संनिधौ
३५ ॥
स्वःसिन्धोः सलिलैर्विधाय विधिवत्प्रीतिं पितॄणामपि । दानी मोक्षमनुक्षितक्षितितले कृत्वाब्दमब्दत्रजे
राजार्थे रचयांचकार चतुरः स्वार्थ प्रजार्थे च यः ॥ ३८ ॥ यः कर्माणि च षड्गुणांश्च तनुते तद्धर्भवःस्वस्त्रयं
कीर्तिर्यस्य च यश्च निर्मलरुचिर्नो जातुचिन्मुञ्चति । शास्त्राविष्कृतिरध्वरे च युधि च श्लाघ्योज्जिही ते (?) यत:
सूत्रं यस्य हृदि स्फुरत्यविरतं ब्राह्मं च राज्यस्य च ॥ ३९ ॥ १. कुमारपालराज्यम् - वि० सं० ११९९ १२३० २. अजयपालराज्यम् - वि०
सं० १२३०-३३. ३. मूलराजराज्यम् - वि० सं० १२३३-३५.
Aho ! Shrutgyanam