________________
काव्यमाला।
वृन्दावनाधिदेव्यस्तत्कुम्भिकुम्भैस्तदास्मरन् । कृष्णालोकोच्छ्रसद्गोपीपीनवक्षोजविभ्रमान् ॥ ८३ ॥ तस्य द्विपमदैः श्यामैः शत्रुस्त्रीसाञ्जनाश्रुभिः । पृथक्प्रवाहिभिस्तत्र त्रिस्रोता यमुनाप्यभूत् ॥ ८४ ॥ मत्स्यराजाहिराजादिदेशक्लेशोपदेशकः । चर्मण्वतीनदीतीरभूपभोजाजकुञ्जरः ॥ ८५ ॥ अथायमुच्छलढूलिच्छायासुखचलबलः । ययाववन्तिदेशाय वह्रिदेशीयविक्रमः ॥ ८६ ॥ (युग्मम्) विन्दानुविन्दराजेन्द्रद्वयीजयमयीमिह । स सिप्रापुलिनोत्सङ्गरने कीर्तिमनर्तयत् ॥ ८७ ॥ अयमुज्जयनीवारनारीनेत्रोत्पलार्चितः । तत्रान महाकालं चञ्चद्रोमाञ्चकञ्चकः ॥ ८ ॥ माहिष्मत्यां ततो नीलनृपेण कलयन्कलिम् । स व्यधाद्रुधिरै रेवामपि कोपारुणामिव ॥ ८९ ॥ नीलस्य पूर्वजप्रत्तवरबद्धोऽग्निरज्वलत् । साहाय्यायाथ माद्रेयपृतनान्तः प्रतापवान् ॥ ९ ॥ स्वं विलोक्यानलज्वालामालाभिर्विद्वलं बलम् । सहदेवः शुचिर्भूत्वाब्रवीदिति हुताशनम् ॥ ९१ ।। समारम्भस्त्वदर्थोऽयं स्वाहाप्रिय नमोऽस्तु ते । मुखं त्वमेव देवानां यज्ञविघ्नाय नार्हसि ॥ ९२ ॥ इत्यादिस्तुतिभिस्तस्य प्रशान्ते हव्यवाहने । मौलिना नीलभूपालः पालयामास शासनम् ॥ ९३ ॥ त्रैपुरं करदं कृत्वानश्वरं पौरवेश्वरम् । कैरावादीन्वशीकृत्य सुराष्ट्रायां ततोऽगमत् ॥ ९४ ॥
सुराष्ट्रेशमतोऽजैषीन्नृपं भोजकटे पुरे । १. 'देवी यत्कुम्भिकुम्भैस्तदास्मरत्' ख. २. 'कौशिकान्विवशीकृत्य' ख-ग...
Aho! Shrutgyanam