________________
१आदिपर्व-१२सर्गः] बालभारतम् । प्राविप्रो मन्दपालस्त्रिदिवभुवमगात्तत्र निष्पुत्र इत्या
पायं नैवानपायं फलमुरुतपसां बाल्यतो ब्रह्मचारी । तत्कृत्वा शार्ङ्गरूपं द्रुतसुतकृतये शाङ्गिकायां स सूते
यत्पुत्राणां चतुष्कं प्रणुतिभिरमुनामोचि वस्ततस्तत् ॥९५ ॥ वह्निः शाश्विसेनोरगमयदनुजान्षड्डिना खाण्डवं त
दग्ध्वा षड्डासराणि क्षयकुपितमहाकालभालाक्षिभीमः । षडक्रप्रायमूर्ती कुरुकुंकुरकुलौ तूर्णमापृच्छय वीरौ
धीरौ षटुक्रितोऽपि प्रकृतशुचिरुचिः स्खं पदं प्राप हृष्टः ॥ ९६ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाब्जभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती। तत्प्रज्ञात्मनि बालभारतमहाकाव्ये महेच्छप्रियं निर्याति स्म रसैः सुधोर्मिसरसैः स्वर्वादि पर्वादिमम् ॥ ९७ ॥
(सैर्गा द्वादश तैरेकं सहस्रनवशत्यपि ।
अष्टेत्यनुष्टुभां संख्या निश्चितात्रादिपर्वणि ॥) इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के
आदिपर्वणि खाण्डववनवर्णनो नाम द्वादशः सर्गः ।
१. कुकुरा यादवाः. २. श्लोकोऽयं क-पुस्तके त्रुटितः.
Aho! Shrutgyanam