________________
१ आदिपर्व - ११ सर्गः ]
बालभारतम् ।
धुरि मधुरिमभाजां कौमुदी हन्त लम्या क पुनरपि गतेऽस्मिन्नोषधीनामधीशे । इति रुनिचयान्तः संग्रहं शीघ्रमस्या व्यतनुत जनतासौ धेनुदुग्धच्छलेन ॥ १३ ॥ अजनि जनितनिद्रा कृष्टियन्त्रामलक्ष्म्या गगनगहनगर्भे चन्द्रमाः कूपरूपः । इह पुनरुपशान्ते तत्प्रभानीर सेके
व्यहरत हरितालीबन्धुरध्वान्तमेतत् ॥ १४ ॥ तिमिरकरिकदम्बैरम्बरोत्तालतल्लात्कवलितमिदमुच्चैर्निर्भरं चन्द्रिकाम्भः ।
अथ पृथुतरताराम्भोजिनी कन्दवृन्द
क्षयसमयमवेक्ष्य प्रस्थितो राजहंसः ॥ १९ ॥
अभिनवमधुगन्धाबन्धसंधावदैरावतमदमधुपालीपक्षवातप्रणुन्नैः ।
अरुणकिरणदम्भाद्गुप्तसप्ताश्वलीला -
सरसिरुहरजोभिर्दिग्बभौ जम्भजेतुः ॥ १६ ॥
निशि विकसितवन्ति प्रापुरक्षीणि किंचित्प्रियतमरमणीनां कैरवाणीव निद्राम् ।
रथविलुलिततारालोल रोलम्बभाजि
द्रुतमुषसि विकासं नीरजानीव भेजुः ॥ १७ ॥ अपृथुपथविलासायास पाणिधमाभि
3
र्मधुकरनिकराणां मैहिरेयीं गिराभिः ।
अलभत न समन्तान्मीलितुं नीलपङ्के
रुहगहनदलाली किंचिदाकुञ्चितापि ॥ १८ ॥
११३
१. ' चरु मृत्तिकापात्रम्' इति क पुस्तकस्था टिप्पणी २ तल्लो जलाधारविशेषः.
३. सूर्यसंबन्धिनीम्.
१५
Aho ! Shrutgyanam'