________________
प्रथम विमर्श
-
-
" बलवानुदितांशस्थः शुद्धं स्थानफलं ग्रहः । दद्याद्वर्गोत्तमांशे च मिश्रं शेषांशसंस्थितः ॥ १ ॥ " यतो य एव राशिः स्यात्स एव च नवांशकः ।
प्रोक्तं थानफलं शुद्धमतोऽस्मिन् सोपपत्तिकम् ॥ २ ॥ स्युादशांशाः स्वगृहादथेशास्त्रिं
शांशकेष्वोजयुजोस्तु राश्योः । क्रमोत्क्रमादर्थ ५ शरा ५८८
शैले ७ न्द्रियेषु ५ भौमार्किगुरुज्ञशुक्राः॥२२॥ व्याख्या-राशिषु प्रत्येकं द्वादश द्वादशांशाः स्वगृहादिति अयमर्थः-यो राशिः स एवाद्यो द्वादशांशः शेषास्त्वेकादश क्रमात्तदग्रेतनाः, तथाहि-मेषे आद्यो मेष एव, द्वितीयो वृषः, यावदन्त्यो मीन इति । वृषे आद्यो वृष एव यावदन्त्यो मेषः । एवं मिथुने आद्यो मिथुन एव यावदन्त्यो वृष इत्यादि । तेषामीशाश्च ये मेषादीशास्त एव । अर्थशास्त्रिंशांशकेष्विति राशौ राशौ त्रिंशबिंशत्रिंशांशाः । तदीशास्त्वाह-क्रमोत्क्रमादिति अर्था विषयाः पञ्च शब्दाद्याः । ओजे राशौ क्रमः, समराशौ तूभयत्राप्युत्क्रमः । अयं भावः-त्रिंशांशपंक्तियथोक्ततदीशपंक्तिश्च यदा पूर्वानुपूर्व्या गण्यते तदा क्रमः, तयोरेव पङ्क्त्योः पश्चानुपूर्व्या गणने सूत्क्रमः सर्वराशीनां षड्वर्गस्य तत्स्वामिनां च ऋमात्स्थापना
Aho! Shrutgyanam