________________
प्रथम विमर्श
व्याख्या - प्रथमतुर्य सप्तमदशमान प्रत्येक केन्द्रादिसंज्ञाश्रयप्रत्येक तेभ्योऽग्रेसमाना द्वितीयपञ्चमाष्टमैकादशांना पणफरसंज्ञा, तेभ्योऽप्यप्रेतनानां तृतीय षष्टनवमद्वादशानामापोक्लिमसंज्ञा । केन्द्रेषु किल सर्वे ग्रहाः पूर्णवीर्याः स्युः, पण फरेष्वर्धवीर्याः आपोक्लिमेषु तु पादवीय इति त्रैलोक्यप्रकाशे । विशेषस्तु, संज्ञा किल द्विधा - सान्वर्धा यादृच्छिकी च । तत्र दुश्चिक्य १ हिबुक २ त्रिकोण ३ न ४ छू ५ त्रित्रिकोण ६ चतुरस्र ७ मेघूरण ८ रिष्प ९ केन्द्र १० चतुष्ट ११ कैटक १२ पणफरा १३ पोक्लिम १४ संज्ञा वक्ष्यमाणहोरा १५
काण १६ संज्ञे चान्वर्थरहितत्वायादृच्छिक्यो यवनाचार्यादिमते रूस्वादुक्ताः । विक्रम १ सुख २ वेश्म ३ घी ४ जामित्र ५ छिद्रादि ६ संज्ञास्तु सान्वर्थाः । तेनेष्टपुंसो विक्रम सुखं गृहं बुद्धिर्विवाहो हानिश्चेत्यादीनि तत्तद्गृहेभ्योऽवि विचार्याणि । एवमेव लग्नात्प्रभृति स्थितानां प्रथमादिस्थानानां तन्वादिसंज्ञाः प्रतिनियता उक्ताः । एतदनुसारेणैवाग्रतोऽपि सर्वत्र प्रथमादिस्थानार्थे तन्वादिशव्दव्यवहारोऽभ्यूः ॥
अथ राशीनां गृह । होरा २ द्रेष्काण ३ नवांश ४ द्वादशांश ५ त्रिंशांश ६ रूपं षड्वर्गमाह -
मेषादीशाः कुजः १ शुक्रो २ बुध ३श्चन्द्रो४रवि५बुधः ६ शुक्रः ७ कुजो गुरु९र्मन्दो १० मन्दो ११ जीव १२ इति क्रमात् ॥ १९ ॥ . व्याख्या--पवर्गाधिकारे शेशीनां गृहमिति नाम तेनैते गृहेशा उच्यन्ते । प्रयोजनं खेषां - "यो यो भावः स्वामिदृष्टो युतो वेत्यादि" ॥
होरा रायमोजकेन्द्रोरिन्द्वर्कयोः समे, द्रेष्काणा मे त्रयस्तु स्व१ पञ्चम५ त्रित्रिकोण९ पाः ||२०|| व्याख्या--राशेरधं होरा । तेन राशिषु प्रत्येकं द्वे द्वे होरे । तत ओजे राशावाचा होरा खेः तत इन्दोः, समे राशावाद्या होरा इन्दोः ततो खेः । प्रयोजनं तु - सूर्येन्दुराजाताः क्रमात्तेजस्विनो मृदवश्च स्युरित्यादि । एवं द्रेष्काणादिष्वपि करसौम्यस्त्रामित्रशापूयं । भे इति राशौ राशौ राशित्रिभागरूपा dearerrarः स्युः । त्रित्रिकोणपा इति पातीति प्रत्यये पः स्वामी ।
2
Aho! Shrutgyanam
६७