________________
प्रथम विमर्श
यम् - " तुहायामकों नीचस्तत्रापि दशमे त्रिंशांशे परमनीचः, एवं चन्द्रादिष्वपि वाच्यं" । ताजिके तु नास्ति परमनीचसंज्ञा, किंतु तुलायामाद्यदशांशान् यावदकों नीच इत्युक्तं, एवं चन्द्रादिष्वपि वाच्यं । विशेषस्तु -
" कन्या गहुगृहप्रोक्तं राहूचं मिथुनः स्मृतः । राहुनीचं धनुर्वर्णादिकं शनिवदस्य च " ॥ १॥
उच्चनीचस्थापना
रवि चन्द्र मंगल
उच्चानि मेष वृष मकर नीचानि तुल वृश्चिक कर्क परमोच्चपर । १० ३ २८
मनीचानि
बुध गुरु
शुक्र
कन्या कक मीन मीन मकर कन्या २७
१५ ५
६३
शनि
राहु
तुला मिथुन मेष धनुः
२०
०
परमोच्चता परमनीचता च षष्टिलिप्तीप्रमाणस्य तत्तदंशस्य मध्यभागे, कोsर्थः ? त्रिंशलिप्ताभिः क्रमे स्यातामिति तज्ज्ञाः । परमोच्चनीचत्वयोः समयज्ञानोपायश्चायम् -
66
“ मास रविबुधशुकाः ३ सार्धं भौम४स्त्रयोदशाचार्यः ५ । त्रिशन्मन्दोऽष्टादश राहु७श्चन्द्रः ८ सपाददिवसयुगम् ॥ १ ॥
इदं तावद्ग्रहाणां राशिस्थितिमानं । तथा च -
86
त्रिशांशे शार्कशुक्राणां ३ दिनं सार्धचतुर्घटि । इन्दोः ४ कुजे ५ सार्धदिनं मासमेकं शनैश्वरे ॥ ६ ॥ अष्टादशदिनी राहो७त्रयोदशदिनी गुरोः ८ " । इति
ततश्च मेषसंक्रान्तौ नवदिनेभ्योऽनु दिनमेकं परमोच्चोऽर्कः १ । नवभ्योऽनु सार्धं घटीचतुष्कं चन्द्रः परमोच्चः २ | मकरे सार्वचत्वारिंशहिनेभ्योऽनु सार्धमेकं दिनं भोमः परमोच्चः ३ । कन्यायां चतुर्दशदिनेभ्योऽनु दिनमेकं बुधः परमोचः ४ । कर्के द्वापञ्चाशद्दिनेभ्योऽनु त्रयोदशदिनानि गुरुः परमोच्च: ५। मीने षड् विंशतिदिनेभ्योऽनु । दिनमेकं शुक्रः परमोच्चः ६ । तुला. यामेकोनविंशतिमासेभ्योऽनु मासमेकं शनिः परमोचः ७ । परमनीचेऽप्येवमेव भावना । इदं च सामान्येनोक्तं द्रष्टव्यं । यतो भौमायाः प्रायो वक्रिता अति
Aho ! Shrutgyanam