________________
आरम्भ-सिद्धिः
-
केचिज्योतिविदः प्राहलत्तां तामपि वर्जयेत् ॥ ८१ ॥
व्याख्या--नवमे इति, त्रिविक्रमस्तु विशे भे राहोर्लत्तामाह, तथाहि" नख२० संख्यं तमोहन्तीति " । लत्ताफलं च पौर्णभद्रज्योतिष एवमुक्तम्“ अणुजविणासो १ नासो २ कजाभावो ३ भयं ४ विहवछेऊ ५ । गुरु १ बुह २ सिअ ३ ससि ४ रवि ५ हयरिक्खेसु भरणमन्नेसु॥१
इह च वृद्धाः प्राहु:-" सौम्यलत्ताः किल स्वल्पदोषाः, भस्य हि दौर्बल्यमेव ताः कुर्युः, क्रूरलत्तास्तु मरणदारियादिनाऽनर्थदाः । केशवार्कोऽप्याह“ उडुनि निर्दलिते शुभलत्तया, न फलमस्ति भस्य गलत्तया । अशुभलत्ति भमत्ति तदृढयोधनसुतानसुतापकरं परम् " ॥ १ ॥ ग्रन्थान्तरेत्वेवमूचे--
" सौम्यलत्ताहतं पातोपग्रहाद्यैश्च दूषितम् ।
भपादं वर्जयेदेव भञ्च केन्द्रे न चेच्छुभाः" ॥ १ ॥ अस्यायं भावः-यदि तात्कालिककार्ये लग्ने केन्द्रेषु शुभग्रहाः स्युस्तदा सौम्यग्रहलत्ता पादान्तरिता न दुष्यति । केन्द्रेषु शुभग्रहाभावे तु सौम्यलताहवमपि में संपूर्णमपि त्याज्यं, एवमुपग्रहपातादिहतेऽपि भे वाच्यम् ।। पातयोगमाह-- पातः सूयक्षतोऽश्लेषा मघा चित्रानुराधिका । श्रुतिः पौष्णं च यत्र स्युस्त्याज्यस्तत्संख्यभेऽश्विभात्।।८२॥
व्याख्या--इष्टदिने यत्र भेऽर्कः स्यात्तस्मादश्लेषायुक्तषड्नानि यत्र सङ्. ख्यायां स्युः, कोऽर्थः ? यावतिथानि स्युः, अश्विनीतो गणनया तावतिथेषु षड्भेषु पातः स्यात् । अस्य त्रिशूलपात इति नामान्तरं । भावना यथायदा सूर्यभं ज्येष्ठा ततोऽश्लेषा एकोनविंशी, मघा, विंशी, चित्रा चतु
Aho! Shrutgyanam