________________
प्रथम विमर्शः '
6
इक्क भए पंचाणणस्स भजति गयघडसहस्सा |
तह रवि जोगपणठ्ठा गयणोंमें गहा न दीसति ॥ १ ॥
.
""
रविजोगराजजोगे कुमारजोगे अ सुद्धदिअहेऽवि । जं सुहकजं कीरइ तं सव्वं बहुफलं होइ ॥ २ ॥ आद्येन्द्रियेत्यादि यद्यर्कममेव तद्दिनभं तदा आद्यो रेवियोग इत्यादि । द्विपा अष्टौ । सा तोपयोगिन्यः पञ्चदश ॥ राजानः षोडश । रवियोगेष्वभिजिन्न गण्यते, सप्तविंशतेरेव सेषां ग्रन्थान्तरे फलकथनात् । तत्र द्वितीयतृतीयद्वादशसप्तदशषट्विंशसप्तविंशाना मनिषिद्धानुक्तश्वादेव मध्यमत्वमूद्धं । शेषाणां तु शुभाशुभत्वमत्रापि साक्षादेव केवाशिंयुकं केपाशिव घोडयेति ॥ अथ सप्तविंशतो. रवियोगेषु येषामुपग्रहसंज्ञा नास्ति तानाह
नोपग्रहास्तु भूत्यै भूपा ५ द्रि- ७ फणी ८ न्द्र १४ तिथि १५ धृति १८ : युगले १९ । रविभात्तथैकविंशादिषु पञ्चसु २१२२-२३-२४-२५ चरति भेविन्दौ ॥ ६३ ॥
46
व्याख्या -- टतियुगलं घृत्यतिधृती अष्टादशैकोनविंश्योश्छन्दोजाती । चरतीति रविभादेतावत्तिथेषु दिनभेषु सत्सु क्रमादेते द्वादशोपग्रहाः स्युरित्यर्थः एष्वष्टानां संज्ञा उद्वाहादौ फलं चैवं नारचन्द्रे उक्तम्
४३
विद्युन्मुख १ शूला २ शनि ३ केतू ४
ल्का ५ वज्र -६ कम्प' ७ निर्घाताः ८ ।
2
ङ ५ ज ८ ८ १४ द १८ १९ फ २२
ब२ ३ भ २४ संख्ये रविपुरत उपग्रहा धिष्ण्ये ॥ १॥ फलमङ्गज १ पतिमरणे २ दशमदिनान्तस्तथाऽशनिनिपातः ३ । सानुजपति ४ धननाशौ ५ दोशीस्यं ६ स्थान ७ कुलघातौ ८ ॥ २ ॥
Aho ! Shrutgyanam