________________
आरम्भ-सिद्धि:
फग्गुण चित्ते मासे तेरसि सफला विसाहबुद्दवारा बारसि सुक्के साई वसंतकाले विवजिजा ॥ ३ ॥ बसाहजिक सुने पडिवय मूलो अ उत्तस्फग्यूसुहागिम्हि असुह तेरसि सणिवारे सवणनख्खन्तं ॥ ४ ॥ आसाढलाचनविया· उत्तरभवय- बंद दिन हउ - पाउसि उ सुहो उ बुहो चउदसि पुग्वा य भद्दवया ॥ ५ ॥ rear आलो मासे सत्तमि सनिवार रोहिणी सफला । वासारते असुहा रवि कत्ति पुनमासी अ
3
॥ ६॥
इति पाकश्रियां । आसुः गाथासु ऋतुमासानां नामसु विपर्यासोऽस्ति । कथं ? नाममालादावाश्विमकार्ति का विरूपमासान शादि नाम प्रसिद्ध, इह तु कार्तिक मार्गशीर्षादिरूपमासद्वयानामुक्त । तथा शिशिरर्तुस्त्र मूलतोऽपि 'नोक्तः, वर्षतरेिव प्रारात्ररूपनामद्वयमारोग्य ऋतुषट्कं पूरितमिति शोध्यं विपर्यासस्तद्ग्रन्थकृन्मतेनेति ज्ञेयम् ॥
रवियोगमाह -
योगो रवेर्भात् कृत ४ तर्क ६ नन्द ९ दिन । विश्व १३ विंशो २० डुबु सर्वसिद्धये ।
आये १ न्द्रिया ५ श्व ७ द्विप ८ रुद्र ११
F
४२
*
7
सारी १५ राजो १६ डुषु प्राणहरस्तु हेयः ।। ६२ ।।
"
व्याख्या - रवेरित्युभयतोऽपि योज्यं । कथं ? रवेर्भादिति कोठर्थः ? रविभुज्यमानभस्तद्दिनभं चेत्तुर्यं तदा तुर्यो रवेयार्गः, षष्ठं चेत्तदा षष्ठो वेर्योग इत्यादि । सर्वसिद्ध्यै इति । यदुक्तं हर्षप्रकाशे
"f
पआण फलं कलसो विउलं सुरलं ४ जयं च सत्तूणं ६ । लाभं च ९ कजसिद्धी १० पुत्तुप्पत्तीअ १३ रज्जं च २०” ॥१॥
अत्र पुत्तप्पत्ती अति पुत्रोत्पत्तिः । यादृशं शुद्धरुद्मानां बलं तादृशमेषां रवियोगानां बलमिति यतिवल्लभे । उक्तं च-
Aho! Shrutgyanam