________________
प्रथम विमर्शः
त्रयोदश्य १३ ष्ट८ रिक्तासु४-९-१४ दूयन्तरैः कृत्तिकादिभै
व्याख्या -- अष्टेत्यष्टम्या उपलक्षणं, शनौ जीवे वा त्रयोदश्याद्यन्यतमतिथौ
11
३७
द्वयन्तरैरिति कृतिका १२ इलेषो ३ त्तरफल्गुनी ४ स्वाति ५ ज्येष्टो ६ तराषाढा ७ शततारा ८ रेवत्य ९ न्यतमभेन स्थिरयोगः रोगोच्छेदादाविति, उक्तं च पाकश्रियां
6:
अणसण- खिल-वाहि-रिण रिउ-रण- दिग्वं जलासए बंधो । कायsar थिरजोगे जस्स य करणं पुणो नथि
"" ॥ १ ॥
अस्यायं भावः - स्थिरयोगे दत्तानशनो नोत्तिष्ठते, खिलं क्षेत्र शोध्यं, व्याधिऋणरिपत्र उच्छेद्याः, युद्धदिव्यायमुपलक्षणत्वान्मित्रच्छेदस्नेहच्छेदादि च कार्यमिति । अयं च स्थविरयोगनामाथि । तथाऽयं योगोऽतिदुर्बलोऽनारंभित्वात्, स्वभावादनिवर्तकश्वोक्तकार्येष्वेव ग्राह्यो नान्येषु ॥
यमलाख्यो द्विपादक्षै त्रिपादक्षै त्रिपुष्करः । जीवारशनिवारेषु योगो भद्रातिथौ स्मृतः ॥ ५६ ॥
व्याख्या - येषां द्वौ द्वौ पादौ पूर्वोत्तरराशिस्थौ तानि मृगशीर्ष १ चित्रा २ धनिष्ठा ३ ख्यानि त्रीणि भानि द्विपादानि । येषां तु त्रयः पादाः पूर्वस्मि न्नुत्तरस्मिन् वा राशौ स्थिताः तानि कृत्तिका १ पुनर्वसू २ तरफल्गुनी ३ विशाखो ४ तराषाढा ५ पूर्वभद्रपदा ६ ख्यानि षड् भानि त्रिपादानि । जीवाद्यन्यतमवारे भद्रातिथौ चेदद्विपादं भं तदा यमलनामा योगः । तेष्वेव वारतिथिषु चेत्रिपादं भं तदा त्रिपुष्करयोगः ॥
पञ्चके वासवान्त्या तृणकाष्ठगृहोद्यमान् । याम्यदिग्गमनं शय्यां मृतकार्यं च वर्जयेत् ॥ ५७ ॥
व्याख्या - धनिष्ठायाश्चन्द्रभोगो यदा यावान् टिप्पनके लिखितः स्यात्सदा तत्पश्चार्धादारभ्य पञ्चभा-वधि पञ्चकयोगः । तत्र तृणकाष्ठादि न संग्राह्य, गृहं नारंभणीयं न चाच्छादनीयं, दक्षिणस्यां यात्रा न कार्या, खवादिशय्या न कार्या न च व्यापार्या । यदुक्तं व्यवहारसारे
Aho! Shrutgyanam