________________
प्रथम. विमर्शः एतत्तिथिष्वेतेऽमृतसिद्वियोगा मृत्युदाः । तथा- ..... "विशाखादिचतुष्के च रविवारादिसप्तके ।
उत्पातमृत्युकाणाश्च सिद्धियोगाश्च कीर्तिताः ॥ १ ॥". उत्पातादित्रयाणां प्रवास १ मरण २ व्याधि ३ संज्ञेति पूर्णभद्रः । तथा"मघा १ विशाखा २ र्दा ३ मूल ४ कृत्तिका ५ रोहिणी ६ करैः । रव्यादिवारसंयुक्तैर्यमघंटो भृशोऽशुभः ॥ १ ॥ "
पाकश्रीकृत् करस्थाने आषाढाद्वयमाह । तथा"भरचित्तु २ त्तरसाढा ३ धणि ४ उत्तरफग्गु ५ जि ६ रेवइआ७ । सूराइजम्मरिख्खा एएहिं वज मुसल पुणो ॥ १ ॥
अत्र भरणीस्थानेऽश्विनीति लोकश्रियां । जम्मरिख्ख त्ति एतान्यादीनां जन्मभानि, एमिरर्कादिवारेषु क्रमाद्वज्रमुसलयोगः स्यात् लोकश्रीग्रन्थे "भर१पुस्तु २ त्तरसाढा ३ अद्द ४ विसाहा ५ य रेवई ६ सभिस ७। अकाइआण एहिं अरिजोगा गुरुविणिहिट्ठा ॥ १ ॥" महश्मूलु २ त्तरसाढा ३ अद्द ४ विसाहा ५य रोहिणी ६ सभिसा । सुक्काइआण कमसो जहाकम अस्थिरो जोगो ॥ २ ॥" इस्युक्तमस्ति । तेन प्रीतिकार्येप्वरियोगाः स्थिरकार्येषु चरयोगाश्च त्याज्याः। तथाअक्काइसु ककी बारसी उ पच्छक्कमेण जा छठ्ठी । कक्कयनामा, यदुक्तम्
" यत्र संख्यायुतौ वारतिथ्योर्जातात्रयोदश । ज्ञेयः क्रकचयोगोऽयं हेयश्च शुभकर्मसु" ॥ १ ॥ तथा." पडिवयतिजबुहेणं छठी जीवेण विजसुकेण ।
सत्तमी सणिसूरेसु एएसि वया जोगा ॥ १ ॥ ___ पडिवयबुहेण सत्तमी रविणा संवट्टओ हवइ जोगो।"
इत्येतावदेव तु हर्षप्रकाशादौ । अथैवं भानौ भूत्यै इत्यादि चतुर्दशश्लोकोक्ततिथिभानां रव्यादिवारैः सह शुभा अशुभाश्च योगा यद्यद्विशेषनाम लभन्ते तत्तेषां प्रकाशितं । येषां तु न प्रकाशितं तेषां तिथिभानां रव्यादिवारैः सह ये शुभा योगास्ते सुयोगा इत्युच्यन्ते, ये स्वशुभास्ते सामान्ययोगा इति । सर्वे. पामेषां क्रमास्थापना
Aho! Shrutgyanam