________________
66
प्रथम विमर्श:
हयवदन १ भग२ क्षुर ३ शकट ४
66
मृगशिरो ५ मणि ६ गृहे ७ षु ८ चक्राणाम् ९ ।
प्राकार १० शयन ११ पर्यङ्क १२
हस्त १३ मुक्ता १४ प्रवालानाम् १५ ॥ १ ॥ तोरण १६ मणि १७ कुंडल १८ सिंहविक्रम १९ स्वपन २० गजविलासानाम् २१ । शृङ्गाटक २२ त्रिविक्रम २३ मृदङ्ग २४
99
वृत्त २५ द्वियमलानाम् २६ ॥ २ ॥ पर्यङ्क २७ मुरंज ५८ सदृशानि भानि कथितानि चाश्विनादीनि I तथा चित्रास्वात्योरुदयान्तरे किल प्राची, तयोरस्तान्तरे च प्रतीची, उदीची तु ध्रुवेण सिद्धा, दक्षिणाऽपि तत्संमुखत्वेन, ततो यानि यानि भानि दक्षिणोत्तरमध्यमार्गचाणि सन्ति तान्युच्यन्ते तथाहि
,
दक्षिणमार्गेऽश्लेषा ९ ब्राह्मत्रय ४ करयुगे ६ द्विपतिषङ्कम् १२ । उत्तरतः पुनरभिजित्रय ३ मंश्वित्रय ६ यौनयुगलानि ॥ १ ॥ आजपाद्वयं १० स्वात्या ११ दित्ये १२ चेति भ्रमन्ति खे । मध्यमार्गे शतभिषक् १ पुण्य २ पौष्ण ३ मघा इति ॥ २ ॥ सर्वमिदं व्यवहारप्रकाशे । तथा
99
" बे फग्गुणि२ भद्दवया४ सवण धणिडा६ य रेवई ७ भरणी८ । असिणि९ सयभस १० साई ११ अभिजु १२ तर जोइणो चंदे ॥१॥ एतानि द्वादश भानि चन्द्रस्योत्तरेण तिष्ठन्ति एष्वेव चन्द्रो दक्षिणतो गच्छतीत्यर्थः ।
“ पुणवसु । रोहिणि२ चित्ता३ मह४ जिट्ट५ णुराह६ कत्तिअ७ विसाहा ८ | चंदस्स उभयजोगा अह दखिणजोईणो चंदे " ॥ २ ॥
पुनर्वस्त्राद्यष्टभान्युभययोगीनि चन्द्रो दक्षिणेनोत्तरेण च युज्यन्ते, कथचिञ्चन्द्रेण भेदमप्युपयान्ति, शेषाण्यष्टभानीन्दोर्दक्षिणेन युज्यन्ते तानि चाषाढाद्वयर हस्त ३ मूला ४ लेषा ५ मृगा६ ई ७ पुण्याः ८ ॥ इति पा (लो)
३१
Aho! Shrutgyanam
"