________________
प्रथम विमर्श:
२३
,
भानोर्भू१ नयनर र्तवः ६ सितरुचेः शीतांशु १ पञ्चा५ मा८, भौमस्याब्धि४नगा७ष्टमाः ८ शशितनूजस्य त्रिश्तर्का६ष्टमा ८ जीवस्य द्विरेशरा द्रयो७ भृगुभुवश्चन्द्रा१ब्धि ४ षष्टा६ष्ट्रमाः ८, शौरेस्त्री ३षु५ नगा७ष्टमाच८ दिवसेवेतेऽष्टमांशाः शुभाः॥ २१ ॥ व्याख्या - भूरेका, नयने द्वे, ऋतवः षट् शीतांशुरेकः, अब्धयश्वत्वारः नगाः सप्त, तर्काः षट्, शराः पञ्च, शेषं स्पष्टं । भानोरिति रविवारे आयद्विती षष्टचतुर्घटिकानि शुभानि शेषाणां ३-४-५-७-८ अर्धयामाद्यैस्तत्वात् । एवमग्रेऽपि सोमे आद्यपञ्चमाष्टमानि शुभानि । भौमे तुर्यसप्तमाष्टमानि । बुधे तृतीयषष्टाष्टमानि । गुरौ द्वितीयपञ्चमसप्तमानि शुक्रे आतुर्य षष्ठाष्टमानि । शनौ तृतीयपञ्चमसप्तमाष्टमानीति । दिवसेष्विति एते रात्रिषु न व्यवहियन्त इति भावः । अष्टमांशशब्देऽभिसन्धिः प्राग्वत् ॥ वारेषु च्छायानमाहसिद्धच्छाया क्रमादर्कादिषु सिद्धिप्रदा पदैः। रुद्र ११ सार्धाष्ट८ । नन्दा ९ ष्ट ८ सप्तभि ७ चन्द्रवद्वयोः ॥ २२ ॥
व्याख्या - रवावेकादश पदानि चन्द्रे साधन्यष्टौ, भौमे नव, gasg, गुरौ सप्त ७, द्वयोः शुक्रशन्योश्चन्द्रवत् साधन्यष्टौ पदानि । इयमवश्यं सिद्धिदत्वारिसन्दच्छाया । यदुक्तम्
सुहगहलग्गाभावे विरुद्धदिवसेऽवि तुरिअकज्जम्मि | गमणपवेस पट्टादिरुखाई कुणसु इत्थ जऔ ॥ १ ॥ ग बुहेहिं कहिअं छायालग्ग धुवं सुहे कज्जे । सुहसउणनिमित्तवले जोइसु परं सुलग्गेऽवि ॥ २ ॥
इति हर्षप्रकाशे | तथा 'तिथिवारक्षशीतांशुविश्वाद्यस्यां न चिन्तयेदिति' नारचन्द्रे |
66
------
नक्षत्राणि तिथिर्वारास्ताराश्चन्द्रबलं ग्रहाः ।
दुशन्यपि शुभं भावं भजते सिद्धछायया " ॥ १ ॥
Aho! Shrutgyanam