________________
आरम्भ-सिद्धिः
यदाहुः - " षष्ठ्यष्टमीचतुर्थीचतुर्दशीद्वादशी कुहूनवमी: । पक्षच्छिद्राण्याद्दुर्लभते नैतेषु संसिद्धिम् ॥ १ ॥
""
षष्ठीद्वादश्यौ यात्रायां विशिष्याशुभे, " ध्रुवे तु कर्मणि शुभे " इति लल्लः । 'स्वीकुर्यादित्यादि " रिक्तापि नवमी गुणान्तरबाहुल्ये सति क्वचित्कार्ये ग्राह्या, गमागमयोस्तु न प्राव चतुर्दश्यपि गमागमयोर्न प्राव इति श्रीपतिः ॥
"
त्रीन् वारान् स्पृशती त्याज्या त्रिदिनस्पर्शिनी तिथिः । वारे तिथित्रयस्पर्शिन्यवमं मध्यमा च या ॥ ५ ॥
व्याख्या -यत्र तिथेर्वृद्धिस्तत्रैका तिथिर्वास्त्रयं स्पृशतीति सा त्रिदिन स्पशिनी । तस्याः फल्गुरिति नाम हर्षप्रकाशग्रन्थे । यत्र तु तिथिपातस्तत्रैको वारस्तिस्रस्तिथीः स्पृशति । तासु या मध्यमा तिथिः साऽवममित्युच्यते । एते द्वे अपि त्याज्ये | यदुक्तम्
" दिनक्षये भवेत् कार्यक्षयस्तेन शुभं न तत् । प्रकृत्यन्यत्वमुत्पात स्त्र्यहःस्पृक् तदतोऽशुभम्
""
१” ॥ १ ॥
दग्धतिथिमाह
दग्धामर्केण संक्रान्तौ राइयोरोजयुजोस्त्यजेत् । भूत ५ हग् २ युक्तयोःशेषां शोधिते भगणे १२ तिथिम् ॥ ६ ॥
Aho! Shrutgyanam
व्याख्या - संक्रान्तौ सत्यामोजयुजो राश्योर्भूतहग्युक्तयोः सतोर्भगणे शोधिते सति शेषां तिथिमर्केण दग्धां त्यजेदित्यन्वयः । भावना चैवं विषमराशौ मेष १ मिथुन ३ सिंह ५ तुला ७ धनुः ९ कुंभ ११ रूपे यद्यर्कसंक्रान्तिरस्ति, तदा तद्राश्यङ्कमध्ये " भूतेति " पञ्च क्षिप्त्वा भगणं राशिद्वादशक रूपमिति कृत्वा द्वादश शोध्यन्ते कृष्यन्ते । ततः शेषाङ्केनार्कदग्धतिथिज्ञेया । यदि तु द्वादश न शुध्यन्ति शेषं वा न तिष्ठेत्तदा पञ्चप्रक्षेपे यज्जातं तत्सङ्ख्यैव