________________
आरम्भ-सिद्धिः
जनं च द्विधा - अनन्तरं परंपरं च । तत्रानन्तरमारम्भसिद्धिग्रन्थस्य प्रयोजनं श्रोतॄणां व्यवहारकौशलसिद्धि: परंपरं तु यथावद्वयवहारप्रवृत्त्या धर्मार्थकामरूपाणां पुरुषार्थानां सिद्धि:, क्रमान्मोक्षपुरुषार्थस्यापीति । अथ पूर्वोक्तमेवाभिधेयं द्वारैविशिनष्टि - " तिथिवारभेत्यादि " तिथिः प्रतिपदादिः १ । वारो रव्यादिः २ । भमश्विन्यादिः ३ | योगः सिद्धियोगादिः ४ । राशिर्मेषादिः ५ । गोरिव चरणं ' चरे रास्त्वगुरौ ' इति यप्रत्यये गोचर्यं पूर्वपूर्वराशित उत्तरोत्तरराशि संचरणं ग्रहाणामित्यर्थः ६ । कार्यं विद्यारम्भादि ७ । गमो यात्रा ८ । वास्तु गृहाड़प्रासादादि, तत्संबन्धात्तत्प्रवेशोऽप्यत्र ९ । इदं च गमवास्तुरूपं द्वारद्वयं बहुवक्तव्यतया कार्यद्वारात् पृथगुपन्यस्तं । विलग्नं लग्नाख्यस्तत्कालोदयाद्वाशिः १० । मिश्रमुक्तानुक्त बहुद्वारवाच्य सङ्ग्रहरूपं ११ । एतैरैि: शास्तीति सम्बन्धः ॥ तत्रादौ तिथिमाह-
"
४
नन्दा भद्रा जया रिक्ता पूर्णा चेति त्रिरन्विता । हीना मध्योत्तमा शुक्ला कृष्णा तु व्यत्ययातिथिः ॥ ३ ॥
व्याख्या- " त्रिरिति " नन्दा भद्रेत्याद्यावृत्तिः पञ्चदशतिथिषु त्रीन् वारान् कार्या । एवं च प्रतिपत्षष्ठ्येकादश्यो नन्दाः द्वितीयासप्तमीद्वादश्यो भद्राः । तृतीयाष्टमीत्रयोदश्यो जयाः । चतुर्थीनवमीचतुर्दश्यो रिक्ताः । पञ्चमी दशमी पञ्चदश्यः पूर्णा इति सिद्धं । एषां नाम्ना किं प्रयोजनमित्याशङ्कायामाह - " अन्वितेति सान्वया नामानुरूपं फलमासामित्यर्थः । अत एवाह श्रीपति:- " चित्रोत्सनवास्तुक्षेत्र नृत्यादि आनन्दमयं कर्म नन्दासु १ । विवाहभूषाशकटाध्वयानशान्तिकपौष्टिकादि भद्रमयं कर्म भद्रासु २ । संग्रामसैन्यामियोगाद्यं जयकर्म जयासु ३ | वधबन्धातविषाग्निशास्त्रादि रिक्तकर्मैक रिक्तासु नान्यत् किमपि ४ । विवाहदीक्षायात्रादि माङ्गल्यं कर्म पूर्णासु ५ कृतं सिध्यति । सामान्येन तु दर्शरिक्तादिवजं प्रायः सर्वासु शुभं कर्म कुर्यात् । दर्शे च तत्तिथिनिबद्धादवश्यकर्तव्यादन्यकर्म न कार्यं " । लल्लस्वाह - " स्युर्य
""
Aho! Shrutgyanam