________________
पञ्चम विमर्शः
योगा यथार्थनामानः सर्वेषूत्तमकर्मसु । ऐश्वर्य राज्य साम्राज्यविधातारः क्रमादमी ॥ ५० ॥
व्याख्या— साम्राज्येति " 'सम्राट् तु शास्ति यो नृपान् " । अमी इति, क्रमाद्विकमिता एककद्विकत्रिकयोगाः एवमेते सर्वयोगास्त्रयोविंशतिः ॥ प्रतिछालग्ने रेखाप्रदग्रह संस्थामाह
प्रतिष्ठायां श्रेष्ठो रविरूपचये ३-६-१०-११ शीतकिरणः,
स्वधर्मादये तत्र २-३-६-९-१०-११ क्षितिजरविजौ घ्यायरिपुगौ ३-११-६ । बुधस्वचार्यौ व्ययनिधन वर्जी
66
२३५
१-२-३-४-५-६-७-९-१०-११ भृगुसुतः, सुतं यावलग्नान्नवमदशमायेष्वपि
तथा १-२-३-४-५-९-१०-११ ॥ ५१ ॥ - भङ्गदास्त्वेवं त्रिविक्रमेणोक्ताः
व्याख्या---२
लग्नमृत्यु सुतास्तेषु पापा रन्ध्रे शुभाः स्थिताः । त्याज्या देवप्रतिष्ठायां लग्नषष्ठाष्टगः शशी ॥ १ ॥
99
अत्र पापा इति ख्यारशनिराहवो नान्ये, तत एकस्मिन्नपि भङ्गदस्थानस्थे ग्रहे सति रेखाधिकेऽपि लग्ने प्रतिष्ठा न कार्या, भङ्गदत्वं विना केषुचिदिष्टेषु केषुचिदनिष्टेषु च सरस्वपि रेखाधिके लग्ने प्रतिष्ठा कार्या । यत्तु कैश्चित् षष्ठशशी प्रतिष्ठायां रेखाप्रद इत्युक्तं तद्योगवशादेव नापरथेग्यू- ह्यमिति त्रिविक्रमशतकटीकायां । नारचन्द्रे तूत्तम १ मध्यम २ विमध्यमा ३ धम ४ चतुर्भङ्गी ग्रहाणामूचे । तथाहि
"त्रिरिपा १ वासुतखेर स्वत्रिकोणकेन्द्रे३ विरैस्मरेऽत्रा४ ग्न्यर्थे५ । लामे६ क्रूर१ बुधारचिंत३ भृगु४ शशि५ सर्वे६ क्रमेण शुभाः ॥ १ ॥ " आसुतेति भयात् पञ्चमं यावद्यानि स्थानानि तेषु । विरैस्मरेऽनेति, स्वत्रिकोण केन्द्रैर्यानि सप्त स्थानानि तन्मध्यात् रैस्मरेति द्वितीय सप्तमे त्याज्ये, शेषपवस्थानेष्वित्यर्थः अग्निस्तृतीय, अथ द्वितीयं । भचितो गुरुः । अपि च" खेऽर्कः केन्द्रारिधर्मेषु शशी शोऽरिनवास्तगः । षष्ठेज्यः स्वनिगः शुक्रो मध्यमाः स्थापनक्षणे ॥ २ ॥ आरेन्द्रर्काः सुतेऽस्तारिरिष्ये शुक्रस्त्रिगो गुरुः । विमध्यमाः शनिर्धीखे सर्वे शेषेषु निन्दिताः ॥ ३ ॥ "
Aho ! Shrutgyanam