________________
चतुर्थी विमर्श
जन्मराशिविलग्नाभ्यां प्रथमोपचयस्थितम् । लग्नं स्थिरं तदंशाच प्रवेशे सद्भिरिष्यते ॥ ८८॥ व्याख्या-प्रथम जन्मराशिजन्मलमरूपमेव लग्नं प्रवेशे श्रेयः । यल्लल्ल:" स्वनक्षत्रे स्वलग्ने वा स्वमुहूर्त स्वके तिथौ ।
गृहप्रवेशमाङ्गल्य सर्वमेतत्तु कारयेत् ॥ १ ॥"
क्षुरकर्म विवादं च यात्रां चैव न कारयेत् । " ताभ्यामुपचयस्थोऽपि राशिर्लग्ने शस्तः । यल्लल्लः" आरोग्यदो १ धनहरो २ धनदः ३ सुखघ्नः ४,
पुत्रान्तको ५ रिगणहा ६ ऽथ नितम्बिनीघ्नः ७ । प्राणान्तकृत् ८ पिटकदो ९ ऽर्थ १० धनौघ ११ भीदो १२, जन्मर्मतस्तदुदयाञ्च विलग्नराशिः ॥ १॥"
स्थिरमिति सामान्योक्तेऽपि ग्राम्य स्थिरं ग्राह्य, न स्वारण्यं । अनेन वृषकुम्भयोरन्यतमे (रे) लग्ने तन्नवांशे च प्रवेशः श्रेष्ठः, तयोरेव ग्राम्यत्वादिति भावः । तदंशाश्चेति चकाराद् द्विस्वभावावपि लग्नांशौ प्रवेशे दुष्टी, न चराणामेव लग्नांशानां दोषोक्तेः । तथाहि
ग्रहसंस्थेयं गृहनिवेशप्रवेशयोःउत्तम मध्यम
अधम 1८-१-४
-४-७-१०.. चन्द्र १-४-७-१०-९-५,-३-१६१८-२-६-१२
मंगल
बुध
गुरु
१-४-७-१०-९-५-३-११८-२-६-१२
शुक्र शनि राहु
८-१-४-७-१०-१२-२] 1८-१-४-७-१०-१२-२
-६-११
"पुनः प्रयाणं मेषे स्यान्मृत्युः कर्के तुले रुजः । धान्यनाशो मृगे लग्नरंशश्च फलमीदृशम् ॥ १॥” इति लल्लः ।
ग्रहसंस्था तु या गृहनिवेशने उक्ता, सैव गृहप्रवेशेऽपीति पृथग्नोक्ता । ग्रहाणामुत्तमादित्रिभङ्गी त्वैवं ज्योतिषसारे उक्ता -
"कूरा तिछगारसगा सोमा किंदे तिकोणगे सुहया । कूर ठम अह असुहा सेसा मज्झिम गिहारम्भे ॥ १ ॥
Aho! Shrutgyanam