________________
चतुर्थो विमर्शः
अत्र शुभाय मित्युपलक्षणं तेन नक्षत्राद्यपि यथा तस्मिन् गृहेऽनुकूलमुत्पद्यते तथा क्षेत्रफलं साध्यं । नक्षत्रानुकूल्य प्रकारश्चाग्रे वक्ष्यते - " प्रारब्धं सम्मुखे चन्द्रे इत्यादिना । विशेषस्तु -
१८३
33
"गृहेषु कर्मिकहस्तेन मानं स्वामिकरेण वा ।
,"
देवतानां तु धिष्ण्येषु कर्मिहस्तेन केवलम् ॥ १ ॥
अन कर्मिहस्तः काम्बिक ( कार्मिक ) हस्त इत्यर्थः । तथा देवगृहे भित्तिबाहुल्य क्षेत्रफलमध्ये गण्यते, अन्यत्र तु भित्तयः क्षेत्रफलात् पृथग्गण्याः ।
उक्तञ्च
"
क्षेत्रफलान्तभित्तीर्देवगृहेऽपि प्रकारयेद्विद्वान् ।
33
आक्रम्य बाह्यभूमिं क्षेत्राद्भित्तोर्नृणां गेहे ॥ १ ॥
इति व्यवहारप्रकाशे । इत्युक्ता आया: । अथ जन्मभं, तत्र सामान्येन वास्तुनस्तावज्जन्मभं कृत्तिका । यदुक्तं व्यवहारप्रकाशे
"'
भाद्रपदतृतीयायां शनिदिवसे कृत्तिकाप्रथमपादे | व्यतिपाते रात्र्यादौ विष्टयां वास्तोः समुत्पत्तिः ॥ १ ॥
""
इष्टवास्तुनस्तु जन्मभानयनमेवं-फलमष्टगुणमिति अधिकशब्दोऽग्रे सर्वत्र सम्बध्यते, फलाङ्कोऽष्टगुणो भाप्ते इति भैः सप्तविंशत्या भागे यदधिकं शेषं तिष्ठेत्तदिष्टवास्तुनो जन्मभं । अस्मादेव भात् गृहाणां स्वामिना सह षडष्टमकादि चिन्त्यते । तत्राष्टेति तस्मिन् भाङ्केऽष्टभिर्भक्ते शेषाङ्केन व्ययः स्यात्, अष्टभिर्भागा प्राप्तौ तु भाङ्क एव व्ययाङ्कः, व्ययश्व देवा पैशाच १ यक्ष २ राक्षस ३
भेदात् । यत्सारंगः -
66
पैशाचस्तु समायः स्याद्राक्षसचाधिके व्यये । आयातूनतरो यक्षो व्ययः श्रेष्टोऽष्टधा त्वयम् ॥ १ ॥ शान्तः १ क्रूरः २ प्रद्योतश्च ३ श्रेयान४थ मनोरमः ५ । श्रीवत्सो ६ विभवश्चैव ७ चिन्तात्मको ८ व्ययोऽष्टमः ॥ २ ॥ अत्रैकशेषे शान्तौ व्ययः, द्विशेषे क्रूरः यावत् शून्यशेषे चिन्तात्मक इति भावना || अंज्ञानयनमाह---
फले व्ययेन वेश्माख्याक्षरैश्वाढ्ये विभाजिते ।
ܕܕ
अंशाः शक्रा १ न्तक २ क्ष्मापा ३ स्तेषु स्यादधमो यमः ॥ ६९ ॥ व्याख्या - क्षेत्रफलाङ्के व्ययाङ्के तद्गृहनामाक्षरसङ्ख्यां च क्षिप्त्वा त्रिभिर्भागे यच्छेषं सोऽंशः । तथाहि – एकशेषे इन्द्रांश: द्विशेषे ममांशः शून्यशेषे राजांशः ॥ वेश्माख्येत्युक्तं ततस्ताः प्राह
Aho Shrutgyanam