________________
आरम्भ-सिद्धिः
कन्यालग्ने बुधः, मिथुने शुक्रः, मीने जीवेन्दू, मकरे शनिभौमौ, एवं योगः १ । सर्वेऽप्येते राजयोगाः पञ्च शतान्ये कोनाशीत्यधिकानि ५७९ प्रथमभङ्गे एषां फलमाह
" अपि खलकुलजाता मानवा राज्यभाजः, किमुत नृपकुलोत्थाः प्रोक्तभूपालयोगैः । नृपतिकुलसमुत्थाः पार्थिवा,
वक्ष्यमाणैर्भवति नृपतितुल्य स्तेष्वभूपालपुत्रः ॥ ११ ॥ "
पूर्वोक्तराजयोगैः सामान्यकुलजा अपि नृपाः स्युः, नृपकुलजानां तु किं वाच्यं ? वक्ष्यमाणैस्तु नृपकुलजा नृपाः स्युः, अन्यकुलजास्तु नृपतुव्याः । ते चामी
" स्वोच्चक्षेत्रिकोणगैर्वलिष्ठैत्र्याद्यैर्भूपतिवंशजा नरेन्द्राः | पञ्चादिभिरन्यवंशजा, हीनैर्वित्तयुता न भूमिपालाः ॥ १२ ॥ " स्वोच्चस्वगृहस्वत्रिकोणगैस्त्रिभिश्चतुर्भिर्वा ग्रहैर्बलवत्तैर्नृपवंशजा नृपाः पञ्चभिः षड्भिः सप्तभिर्वाऽन्यवंशजा अपि । हीनैरिति ज्यादयश्चेत् स्वोच्चादिस्थिता अपि बलहीनास्तदा प्रस्तुता धनिनः स्युर्न तु नृपाः । अत्र त्रिचतुरादिभिः सप्तान्तैः पञ्च योगाः । तथा
१७६
सिंहस्थेsasजेन्दौ लग्ने, भौमे स्वोच्चे कुम्भे मन्दे |
S
"
LC
स्वामी भूमेः ॥ १४ ॥
चापं प्रान्ते जीवे राज्ञः, पुत्रं विद्याद्भूमेर्नाथम् ॥ १३ ॥ अजेन्दाविति मेषे लग्ने चन्द्र इत्यर्थः । इति योगः १ । पुनद्ववाह - स्व शुक्रे पातालस्थे, धर्मस्थानं प्राप्ते चन्द्रे | दुश्चिक्याङ्गप्राप्तिप्राप्तैः शेषैर्जातः स्व शुक्रे इति यदा कुम्भो लग्नं तदा पातालस्थे स्वर्क्ष वृषे शुक्रः तुले चन्द्रः शेषा रविकुजबुध गुरुश नयस्तृतीयल ग्नैकादशस्था मेषकुम्भ- धनुःस्था इत्यर्थः इत्येको योगः १ । यदा तु कर्को लग्नं तदा पातालस्थे स्वर्क्षे तुले शुक्रः मीने चन्द्रः शेषाः कन्याकर्कवृषस्था इति द्वितीयः २ । अष्टौ ८ । तथा-
,
सर्वे योगा
" सौम्ये वीर्ययुते तनुसंस्थे, वीर्याढ्ये च शुभे सुकृतस्थे । धर्मार्थोपचयेष्वथ शेषैर्धर्मात्मा नृपजः पृथिवीशः ॥ १५ ॥ "
लग्ने बली बुधः, नवमे बली शुभग्रहः शुक्रो गुरुर्वा, शेषा नवमद्वितीयत्रिषड्दशैकादशस्थाः, एवं योगा नव । अथ द्वावाह
Aho! Shrutgyanam
""
38