________________
चतुर्थी विमर्श
-
-
उत्तर
मिथुन, तुला, कुम्भ
पश्चिम
मेष, सिंह, धन
7 कर्क, वृश्चिक, मीन
व्याख्या--मेषादिचतुष्कस्थश्चन्द्रः क्रमात् पूर्वादिचतुर्दिक्षु चरति । एवं सिंहादिचतुष्कधन्वादिचतुष्कयोरपि ।
दिनशुद्धौ तु चन्द्रस्यापि शुक्रवत्रिचन्द्रचार
विधं सम्मुखत्वं ग्राह्यमूचे । तथाहि" उदयवसा १ अहवा दिसि
२दारभवसओ३हवई ससीसम्मुहो Int
सो अभिमुहो पहाणो गमणे,
अमिआई वरिसंतो ॥ १ ॥" * 'inet Rk
अतिशोभन इति, उक्तञ्च नारचन्द्रे-- " जयाय दक्षिणो राहुर्योगिनी वामतः स्थिता ।
पृष्ठतो द्वयमप्येतञ्चन्द्रमाः संमुखः पुनः ॥१॥" अतिशब्देन दक्षिणोऽपीन्दुः शुभ इत्युच्यते, यदुक्तं नारचन्द्र टिप्पनके" सम्मुखीनोऽर्थलाभाय दक्षिणः सर्वसंपदे ।।
पश्चिमः कुरुते मृत्यु वामश्चन्द्रो धनक्षयम् ॥ १ ॥"
रविचारमाहरविद्वौं द्वौ तु पूर्वादो यामौ रात्र्यन्त्ययामतः । यात्रास्मिन् दक्षिणे, वामे प्रवेशः, पृष्ठगे द्वयम् ॥१६॥
व्याख्या-राध्यन्त्येति रात्रेरन्त्यं दिनस्य प्रथमं याम चार्कः प्राच्यां तिष्ठति, दिनमध्यमयामौ तु दक्षिणस्यां, दिनांन्त्ययाम राध्याद्ययाम चापरस्यां रात्रेमध्य. मयामी तूदीच्यां । नारचन्द्रे तु सर्वग्रहाण'मुदयसमयादारभ्य भ्रमणवशादष्ट. दिकस्पर्शनमूचे । तथाहि
" स्वस्योदयस्य समयात्पूर्वयामादितः क्रमात् ।
संचरन्ति ग्रहाः सर्वे सर्वकालं दिगष्टके ॥ १ ॥" ग्रावेति-दक्षिणेऽके यात्रा कृता शुभा ! यल्लल्ल:" न तस्याङ्गारको विष्टिन शनैश्चरज भयम् । व्यतिपातो न दुष्येच्च यस्याको दक्षिणस्थितः ॥ १ ॥ नक्षत्रसमुच्चयेऽप्यत एवोक्तपूर्वाले चोत्तरां गच्छेत् प्राच्यां मध्यंदिने तथा । दक्षिणामपराहणे तु पश्चिमामर्धरात्रके ॥ १ ॥"
Aho! Shrutgyanam