________________
बया नुक्रमः,
0000000
| तिथिद्वारे १ पृष्ठाङ्काः प्राणहर-उपग्रहाऽऽडलादिवयंरवि. इष्टदेवनतिः
. योगाः ४३-१४ प्रयोजनादिकं
ख्यादिवारेषु उपयोगा: ४५ दुष्ट-दग्धा-ऋरतिथयः ४-८
आनन्दादियोगानां यन्त्रकम् ४६-४७ तिथिनियतकरणानि ।
शुभाशुभयोगसाङ्कय्ये सुयोगप्राबल्यं ४८ भद्राया मुखाद्यङ्गानि १०-१५
विष्कम्भादि-दिनयोगा: ४८
कुयोगेष्वपवादः वयंघटिकाश्च ४९ | वारद्वारे २
एकार्गलवेधस्वरूपम् ५०-५१ वारस्वरूपम्
१५-१४
सप्तशलाकपञ्चशलाकवेधचक्रे ५२-५३ वारेषु कालहोराः
लत्तापातयोगी
५४-५७ कुलिकोपकुलिकज्ञप्तिः २०-२२ प्रतिवारं सुवेळा:
|| राशिद्वारे ५ वारप्रतिबद्धा सिद्धच्छाया २३
मेषादीनां पाद-वर्ण-रूपादीनि५८-५९ नक्षत्रद्वारे ३
राशीनां दिक्षु स्वामित्वं, चरस्थिरक्रू२८ भानां प्रतिपादं वर्णाः २४-२५
राऽऋर-पुंखीत्वादिस्वञ्च ६० अभिजिरस्वरूपम्
राशीनां निशादिबलित्वं शीर्षोभानामीशतारक-संज्ञाफलानि २६-२९
दयिस्वादिकं च ६१
अर्कादीनामुच्चनीचराशयोऽशाश्च ६२ भानां मौहूर्तिकसंज्ञाः आकृतयः दिग्विनिश्चयश्च २९-३१
कुण्डलिकायां द्वादश भावाः
संज्ञाश्च ६४-६६ | योगद्वारे ४
राशीनामीश-होरा-द्रेष्काणादय: प्रतिवारं द्वित्रियौगिकशुभाशुभता३२-३४
यन्त्रक ६७-७० अमृतसिद्धी वय॑-तिथयः ३४ षड्वर्गलिप्तामानं दिगीशग्रहयन्त्रं प्रतिवारं द्वियौगिकयोगयन्त्रम्(परि०)३५ कुमार-राज-स्थिरयोगाः ३६
प्रहाणां पुंस्त्रीनपुंसकव्यवस्था ७३ यमल-त्रिपु०-पञ्चकयोगा: ३७-३८
वर्णानुसारेण महस्वामित्वम् ७४ त्रिधा वयं-गण्डान्तानि
ग्रहाणां षड्विधं बलं द्रष्टिभेदाच७५-७६ वज्र०काल.अबलादिकुयोगा:४०-४,
ग्रहाणां मैत्री शात्रवञ्च ७७.७० रवियोगस्य श्रेष्ठता ४२-१३ | राशिस्थग्रहाणां मिथोवेधः ७९
Aho! Shrutgyanam