________________
तृतीय विमर्शः
१३३
-
-
क्षौरं शुभकरमिष्टैः केन्द्रस्थै! शुभं ग्रहैः क्रूरैः । द्वादशधनत्रिकोणाष्टगैर्भवेदसुखवृद्धिकरम् ॥ ८ ॥ इति क्षौरम् ७ । चूडा शुभाय क्षुर कर्ममेषु, सौम्येषु केन्द्रे म्रियते कुजेऽस्त्रात् । क्षीणे क्षयायोडुपती जराय, भानुः सुतस्तस्य च पशुताप्त्यै ॥९॥
इति चौलम् । सौम्यैर्दशमोपगतैर्लग्ने चन्द्रात्मजे गुरौ वाऽपि । विद्याशिल्पारम्भौ जीवेन्दुजवर्गगे चन्द्रे ॥ १० ॥ __ इति विद्या ९ शिल्पारंभी १० । बुधे विलग्ने शशिनि ज्ञराशौ गुरुवीक्षिते ।। हिबुक स्थैः शुभैर्नृत्यं काव्यं चारभ्यते बुधैः ॥ ११ ॥
इति नाट्य ११ काव्यारंभौ १२ । शीतांशी बुधराशिस्थे शुभेषूदयवर्तिषु । मंत्रादिग्रहणं कार्य हित्वा पापग्रहोदयम् ॥१२॥ इति मंत्रादिग्रहणम् १३। पित्र्येशयाम्यमूलेन्दुभेषु शुद्धेऽष्टमेऽपि च । वेतालसिद्धिः पाताले भृगौ से कुंभलग्नगे ॥ १३ ॥
इति वेतालमंत्रादिसाधनम् १४ । हिबुके गुरौ लग्ने धर्मारंभो रवेर्दिने । गुरुक्षलग्नवर्ग वा शुभारंभास्तयोबले ॥ १४ ॥ ___ इति धर्मारंभ १५ नन्द्यादिके १६ । मोक्षार्थिनां च दीक्षा स्थिरोदये कर्मगे त्रिदशपूज्ये । पापैर्धर्मप्राप्तैर्बलहीनः प्रव्रजितयोगे ॥ १५ ॥
__अत्र प्रवजितेति चतुरादिमिर्ग्रहरेक स्थानस्थैः प्रवज्यायोगः। तथा जन्मनि यत्र राशौ चन्द्रस्तद्राशीशोऽन्यग्रहैरदृष्टः सन् , शनि पश्येत्तदा प्रव्रज्यायोगः । यदि वा तद्राशीशं तथाविध शनिः पश्येत्तदपि प्रव्रज्यायोगः ॥ इति दीक्षा १७। पूणे चन्द्रे वेश्म ४ गेऽऽम्बर १० स्थे जीवे लग्ने वाक्पतेर्वासरे च। भीमन्त्यायुष्याणि कार्याणि कार्याण्युक्तस्तस्मिन्नेव राज्याभिषेकः ॥१६॥
इस्यायुष्यकार्याणि १८ । वस्त्रग्रहणं कुर्यात् रैस्त्यक्ताष्टमान्तिमैर्लग्ने । उपचयमेषु च सद्भिदृष्टेष्विन्दावुरचयस्थे ॥ १७ ॥ इति बसण्यापारः ५९।
Aho! Shrutgyanam