________________
आरम्भ-सिद्धिः
39
""
रोगिणो जन्मऋक्षस्य एकनाड्यां यदा शशी । तदा पीडां विजानीयादष्टप्राहरिकीं ध्रुवम् ॥ २ ॥ क्रूर ग्रहास्तदाऽन्ये तु यदि तत्रैव संस्थिताः । तदाsकाले भवेन्मृत्युः सत्यमीशानभाषितम् ॥ ३ ॥ एतैरन्यैश्व प्रकारौभाग्य क्रूरग्रहदशेन्दुप्रातिकूल्यतिथ्यादिच्छेदादिभिर्यथानायं रोगिणो मृत्युसमयो निर्णेयः ॥ भैषज्यमिष्टं मृगवारुगानुराधाधनिष्ठाश्रुतिरेवतीषु । पुष्याश्विनी राक्षस हस्त चित्रापुनर्वसुखातिषु देहपुष्टयै ॥ ६८ ॥ व्याख्या-- - भैषज्यं रसायनांदि । वारविशेषेऽनुक्तेऽपि सर्वत्र सौम्यवारा ग्राह्याः, इe asपि, भैषज्यस्य तत्रोक्तेः । एवं हय १ गजकर्म २ पशुविधि ३ नाटक ४ वापी ५ कूपा ६ राम ७ बालनामस्थापन ८ वेश्मकरण ९ हयवाहन १० बीजोप्ति ११ नगरादितोरणोच्छ्रय १२ सुरपूजादि १३ सर्वमंगल्यकस्वपि विशेषानुक्ते सौम्यवारा रविवारश्व ग्राह्या इत्यूह्यम् ॥
स्नानमुल्लाघनस्येष्टं वारयोर्तेन्दुशुक्रयोः । ब्राह्मपौष्णोत्तराश्लेषादित्यस्वातिमघासु च ॥ ६९ ॥
१२८
व्याख्या - उल्लाघनं नीरुजीकरणं । वारेषु शुक्रेन्दू, भेषु ब्राह्मादीनि च त्याज्यानि । पू (पौ) र्णभद्रे बुधगुरू, हर्षप्रकाशे शनिश्व त्याज्या उक्ताः ॥ अभ्यंग मर्ककुजजीवसितेषु पर्वसंक्रान्तिविष्टिषु विवर्जित योगयुग्मे । कुर्याद् द्विषड्भुजग८दिक्१० तिथि १५शक्र १४ विश्व१३संख्ये तिथौ च न कदाचन भूतिकामः ॥ ७२ ॥
व्याख्या— अभ्यङ्गमिति स्वास्थ्येन तैलाभ्यङ्गयुतं स्नानमित्यर्थः । पर्वा - पयर्केन्दु ग्रहणदीपोत्सवादीनि । संक्रान्तीति सूर्य संक्रमणदिवसे । योगौ व्यतिपातवैधृत्याख्यौ, व्रणमुक्तस्य तु व्यतिपातविष्टयोरपि न स्नाननिषेधः । उक्तञ्च– " रविमन्दारवारेषु विष्टौ वा व्यतिपातकें |
""
स्नातव्यं व्रणमुक्तेन शशिन्यशुभतारके ॥ १ ॥ भुञ्जीतानं नवं दत्त्वा शुभेऽह्नि ध्रुवचन्द्रभे । पुनर्वसुकर श्रोत्ररेवतीनां द्वयेषु च ॥ ७१ ॥ व्याख्या - द्वयेष्विति एवमष्टौ भानि ॥
Aho ! Shrutgyanam