________________
आरम्भ-सिद्धिः
मैत्रीभाजः सन्ति, तेषां वर्णानां मध्ये यस्य वर्णस्य जीबेन्कगोचरशुध्ध्या बलिष्ठाः स्युरिष्टदिने तं वर्णमादौ न्यस्य, शिष्यादीनां नामदेयम् ॥ अथ कार्यान्तराण्याहकर्णवेधो ऽह्नि सौम्यस्य मार्गे मैत्र्ये श्रुतिद्रये । हस्तचित्रोत्तरा ३ पौष्णाश्विनादित्यद्वये शुभः ॥ २८ ॥
>
व्याख्या - सौम्यो बुधः । गुरावपीति व्यवहारसारे । उत्तरास्तिम्बः ॥ आघाटनं प्राथमकल्पिकस्य, मृदुधुवक्षिप्रचरेषु भेषु । पूर्वाशनं मासि शिशोश्र षष्ठे, भं वारुणं स्वातिमितश्च मुक्त्वा ॥ व्याख्या - आद्यं हिंडनं गोचरचर्याभ्रमणं च प्रथमकल्प आद्यारंभः प्रयोजनमस्येति, “पदक लक्षणान्त कृत्वाख्यानाख्यायेकात्" इत्यनेनेकणि प्राथमकल्पिको बाल: शैक्षश्व, वारे वाऽनुक्तेऽपि कुजशनी सर्वत्र त्याज्यौ । पूर्वाशनं बालस्य बोट - णाख्यं । षष्ठे इति "पुंसः षष्ठे मासि, पुत्र्यास्तु पञ्चमे मासीति" भोजः । " मासनियमो न पुत्र्याः" इति तु हरिः । अरिक्ततिथाविति च सर्वत्राप्यूह्यं । विशेषस्तुशशिशुके च मन्दाग्निः शनिभौमे बलक्षयः । बुधार्क गुरुवारेषु प्राशनं तु हितावहम् ॥
""
१ ॥
८
इतः पूर्वोक्तनक्षत्रेभ्यः शतभिषेकस्वाती त्यक्त्वा, चो ' भिन्नक्रमत्वास्वाति चेत्येवं योज्यः ॥
पात्र भोगोऽश्विनीsनुराधारेवतीमृगे । हस्ते पुष्ये च गुर्विन्दुवारयोश्च प्रशस्यते ॥ ३० ॥ धौरं शुभस्याहनि तारकाबले, तिथौ च रिक्ताष्टमीषष्ठयमोज्झिते चित्राचरैन्द्राश्विनपुष्यरेवती हस्तैन्दवैस्तुल्यपतौ क्षणेऽथवा ।।
व्याख्या - क्षौरमिति बालानां प्रथमं यस्य मुंडनमिति नाम । शैक्षाणां तु प्रथमलोचः, शेषक्षौराणि तु वारभमात्रशुध्ध्यादिनाऽपि स्युः । शुभस्येति अक्रूरवारे । यतः" क्षौरे मासं दुनोत्यर्को भौमोऽष्टौ सप्त सूर्यजः ।
षट् प्रीणातीन्दुरौ ज्ञो गुरुर्नव भृगुर्दश ॥ १ ॥” इति व्यवहारसारे ।
तारकेति उक्त हि "जन्माधानेत्यादि" । ताराबलं च क्षौरेऽवश्यं ग्राह्यं, यतः- “तारासुद्धं खउरं" इति हर्षप्रकाशे । चन्द्रबलमप्यवश्यं ग्राह्यमिति व्यवहारप्रकाशे । अष्टमीति "ड्यापो बलं नाम्नि " इति ह्रस्वः । अमा अमावास्या । चरं स्वत्यादि । ऐन्दवं मृगशिरः । तुल्यपताविति यद्युक्तभानि नाप्यन्ते क्षौरं चावश्यं कार्यं तदोक्तभानां यः पतिः स एव यस्य क्षणस्य पतिः स्यात्तस्मिन् क्षणे क्षौरं कार्य, क्षणश्च मुहूर्त्ताख्योऽह्नो रात्रेर्वा पञ्चदशोऽशः । तदीशास्तावदेवम्
Aho ! Shrutgyanam
११६
""