________________
द्वितीय विमर्श:
त्रयोविंशपञ्चविंशौ द्वाविंशोऽत्रयोदशौ । एकोनत्रिंशत्रिंशौ च सा स्युरशुभाः क्षणाः ॥ २ ॥ " कुत इदमेवमिति चेदुच्यते-एषां मुहूर्त्तानां क्रूरस्वामिकत्वोक्तेः तथाहिराक्षसो१ यातुधानश्च२ सोमः ३ शक्रः४ फणीश्वरः ५ । पितृ६ मातृ७ यमाः कालो९ वैश्वदेवो१० महेश्वरः ११ ॥ १ ॥ साध्यदेवः १२ कुबेरश्च १३ शुक्रो१४ मेघो१५ दिवाकरः १६ । गन्धर्वो १७ यमदेवश्च १८ ब्रह्मविष्णुमयस्ततः १९ ॥ २ ॥ ईश्वरो२० विष्णु२१ रिन्द्राणी २२ पवनो२३ मुनय२४ स्तथा । षण्मुखो२५ भृंगिरीटी२६ च गौरी२७ मातृ२८ सरस्वती२९ ॥३॥ प्रजापतिश्च३० मूलस्य त्रिंशन्मुहूर्त्तनायकाः । विपरीताः पुनर्ज्ञेया अश्लेषाजातबालके ॥ ४ ॥
त्यजेन्न वीक्षेत समाष्टकं वा, बालं पिता मूलविकारशान्त्यै। शतौषधीमूलमृदम्बुरत्नैः, स्नायाच्च हुत्वा सशिशुप्र सूकः ॥ १० ॥ व्याख्या - त्यजेदिति स्वगृहादिति शेषः । समा वर्षाणि । शतौषधीति मुलशतमृत्तिकासप्तकयुततीर्थोदकपञ्चरत्नैः साहचर्यात् पञ्चगव्यदन्तिमद सबीजकषायपञ्चकसर्वोषधियुतैः सौवर्णमूल नक्षत्रेण राक्षसरूपेण सह शतच्छिद्रकुम्भमध्यक्षिसेतज्ज्ञोक्तविधिना हवनपूर्वं । सशिशुप्रसूक इति मूलजातशिशुना तज्जनन्या च सह स्वायात् । अश्लेषाजातेऽप्येवमेव, नवरं तत्र सौवर्णसर्परूपेण सहेति ज्ञेयं । एतच्च मलाश्लेषाविधानं सविस्तरं : गृहस्थधर्मसमुच्चयादिग्रन्थेषूक्तमपि बहुसावद्यत्वानेह प्रतन्यते । बहुसावद्यारंभपातकभीरुणा तु मूलाश्लेषाजाते बालके सति, सर्वनक्षत्र भोक्तृनवग्रह सतत सेव्यमानपादपीठस्य श्रीमदर्हतो विशिष्य च मूलनक्षत्रजातस्य श्रीसुविधिजिनस्याष्टोत्तरशतीय विधिना शास्त्रोक्तेन समहोत्सवं स्नानं कार्य | एवमपि सकलक्षुद्रोपद्रवोपशमस्य सर्वत्र साक्षादर्शनात् । अत्र केऽप्याहु:" विष्कंभादिकुयोगेषु कुलिके सत्रिपुष्करे । संक्रान्तौ दुर्दिने विष्टौ मूलाश्लेषाजबालके ॥ १ ॥ गणकैर्नैव कर्तव्य पौष्टिक मूलसापयोः" इति ॥
"C
-
जन्मादौ नक्षत्रभेदानाह - कुलभान्यश्विनी पुष्यो मघा मूलोत्तरात्रयम् । द्विदैवत मृगचित्राकृत्तिकावासवानि च ॥ ११ ॥
Aho! Shrutgyanam
१०३