________________
९८
आरम्भ-सिद्धिः
---
-
-
-
॥ तृतीयो विमर्शः॥३
॥ अथ कार्यद्वारम् ॥७ अथ कार्यद्वारमाहकार्य वितारेन्दुबलेऽपि पुष्ये,
दीक्षां विवाहं च विना विदध्यात् । पुष्यः परेषां हि बलं हिनस्ति,
बलं तु पुष्यस्य न हन्युरन्ये ॥१॥ व्याख्या-कार्य प्रस्तावात्सौम्यं । वितारेन्दुबलेऽपीति गोचरेणाष्टकवर्गण वा विरुद्ध चन्द्रे, जन्मप्रत्यरानैधनादितारासु चेत्यर्थः । सतारेन्दुबले तु विशेज्येति भावः । अपिशब्दात् पुष्यः, पञ्चरेखे सप्तरेखे वा चक्रे दुष्टग्रहेण विद्धो यदि स्यात् , पापग्रहेणाकान्तो वा भुक्तो वा भोग्यो वा, पश्चिमायां दक्षिणस्यां वा गमनेऽन्तरा परिघदंडपातेन तदिग्विपरीतो वा तदापि, पुष्ये चन्द्रयुक्ते सति पुष्यस्योदयसमये, पुष्यसत्के मुहूर्त वा, प्रतिष्ठायात्राक्षौरानप्राशनोपनयनविद्यारंभश्वेतवस्त्रपरिधानादि सर्व शुभकार्य कुर्यादिति रत्नमालाभाष्ये। दीक्षां च विवाहं च विनेति उपलक्षणत्वात्कन्यावरणाद्यपि पुष्ये न कार्य । पुरा किल प्रजापतिः पुष्पनक्षत्रे प्रेयसीमुदूढवान् , नक्षत्रानुभावांदतीव कामाा पीडितस्तां सोढुमशक्नुवन् “भाः पापाऽतः परं विवाह कार्येष्वनधिकारी भूया" इति पुष्यं शप्तवान् इति श्रुतिः । उक्तञ्च विवाहवृन्दावने-"पुष्यः स्म पुष्यत्यतिकाममेव, प्रजापतेः प्राप स शापमसात्" कामपोषकत्वादेव दीक्षायामप्यनधिकारी पुष्य इत्यूयं । परेषामिति कुतिथिकुवारकुयोगादीनां । अन्ये इति वारतिथ्यादयः । ते किल यथा पुष्यस्य बलं न हन्युस्तथा ग्रहवेधविरुद्धतारत्वादिरूपं पुष्यस्य दोषमपि न हन्युः । पुष्यस्तु स्वयमेव स्वदोषं हन्तीति भावः । अत एवाहुः
" सिंहो यथा सर्वचतुष्पदानां तथैव पुष्यो बलवानुडूनाम् "
अथ कार्यभेदान्नक्षत्राणांभेदमाहअधोमुखानि पूर्वाः स्युर्मूलाश्लेषामघास्तथा । भरणीकृत्तिकाराधाः सिद्धयै खातादिकर्मणाम् ॥ २॥
Aho! Shrutgyanam