________________
आरम्भ-सिद्धिः
भौभात्तनुत्रिधीरि१-३-५ - १२स्वाम्बुत्र्यष्टान्ति मे २-४-७-८-१२ बुधात् । जीवात्सप्रथमे२-४-७-८-१२-१ शुक्रादरिद्यनायरिष्पगः६-७-११-१२ ॥२॥ शनेस्त्रिधी वधूलामे ३-५-७-११ लग्नाद्राहस्तु शोभनः । त्रिपञ्चसप्तनवमान्त्येषु ३ ५-७-९-१२ रेखाsस्य न स्वतः ॥ ३ ॥ त्रिचत्वारिंशदेवं स्यू रेखा राहृष्टवर्गगाः ।" अथ कस्मिन् कार्ये को ग्रहः सबलोऽन्वेष्यत इत्याहसर्वत्रेन्दुः कुजः संख्ये बोधे ज्ञः स्थापने गुरुः । याने शुक्रः शनिमण्डये बली भानुर्नृपेक्षणे ॥ ६६ ॥ व्याख्या- - सर्वकार्येषु कार्यकर्तुश्चन्द्रो गोचरादिबली विलोक्यत इति शेषः । यदुक्तं -
66
'एग १ चउ२ अट्ठ३ सोलस४ बत्तीसा५ सठ्ठि६ सयगुण७ फलाई । तिहि१ रिख्खर वार३ करण४ जोगो५ तारा६ ससंकबलं७ ॥ १ ॥
"
66
अत एवोक्तं
कर्तुरनुकूल योगिनि शुभेक्षिते शशिनि वर्धमाने च । तारायोगेऽभीष्टे सर्वेऽर्थाः सिद्धिमुपयान्ति ॥ १ ॥ तत्र चायं विभागः-
""
" ग्रामे नृपतिसेवायां संग्रामव्यवहारयोः । चतुर्षु नामभं योज्यं शेषं जन्मनि योजयेत् " ॥ १ ॥ इदं नरपतिजयचर्यायां । तात्कालिक लग्नेऽपि च सर्वकार्येषु चन्द्रबलं नियमेन प्रकल्पयेत् । यत्सारंग:
"लग्नं देहः षट्कवर्गोऽङ्गकानि, प्राणश्चन्द्रो धातवः खेचरेन्द्राः । प्राणे नष्टे देहधात्वङ्गनाशो, यत्नेनातश्चन्द्रवीर्य प्रकल्प्यम् ॥ १ ॥
""
संख्यं युद्धं । बोधो विद्या । स्थापनं पदप्रतिष्ठाविवाहादि । यानं प्रस्थानं । मौण्ड्यं दीक्षा । नृपेक्षणे इति यो यस्य स्वामी स तस्य नृपः तस्य दर्शने । अयं भावः - यदैतानि कार्याणि लग्नबलात् क्रियन्ते तदैषां ग्रहाणामुदितत्वेन वा लग्नस्थत्वेन वा लग्न/धिकृतषङ्घर्गाधिपत्वेन वा केन्द्रोपचयस्थत्वेन वा षड्विधादिबलालङ्कृत्वेन वा सबलत्वं लग्ने कार्य, कार्यकर्तुश्चैषां गोचरबलं ग्राह्यं । यदा तु मुहूत्तमात्रबलात् क्रियन्ते तदैषां गोचरबलं वारहोरादि च प्राह्यम् ॥ अथ राशावागतः को ग्रहः कदा फलद दइत्याह
Aho ! Shrutgyanam
GAMES