________________
द्वितीय विमर्श:
पश्येत्पूर्ण शनिर्भ्रातृ३ व्योम्नी १० धर्मः धियौ५ गुरुः । चतुरस्रे 'कुजोऽर्केन्दुबुध शुक्रास्तु सप्तमम् ॥ ३४ ॥
G
७७
व्याख्या- - अस्यायं भावः - भ्रातृव्योम्नोस्तावदन्यग्रहाणां : पादहगस्ति, शनैस्तु पूर्णा दृक् । त्रिकोण ९-५ चतुरस्र ४-८ स्त्रीषु७ तु यथार्ध १० पादोन १५ पूर्णा २० क्रमादन्यग्रहाणां दृक्, तथा शनेरपीत्येतावता, शनैः पादहकू कापि नास्तीत्यागतं । तथा धर्मधियोरन्यग्रहाणामर्धदृगस्ति, गुरोस्तु पूर्णा दृक् । भ्रातृव्योमचतुरस्रस्त्रीषु तु यथा पादपादोनपूर्णा हगन्यग्रहाणां तथा गुरोरपीत्येतावता, गुरोरर्धक् कापि नास्तीत्यागतं । तथा चतुरस्त्रेऽन्यग्रहाणां पादोनहगस्ति कुजस्य तु पूर्णा दृक् । भ्रातृव्योमत्रिकोणस्त्रीपु तु, यथा पादार्धपूर्णा दृक् अन्यग्रहाणां तथा कुजस्यापीत्येतावता, कुजस्य पादोनदृक् क्वापि नास्तीत्यागतं । अर्केन्दुबुध शुक्रास्तु सप्तममेव पूर्णया दृशा पश्यन्ति न त्वपरं किञ्चिद्गृहं । भ्रातृव्योमादीनि तु पादादिशा पश्यन्तीति प्रागुक्तमेव । ज्योतिषसारे तु— " सर्वग्रहाणां द्विद्वादशयोर्न दृक्, षडष्टमयोः पादह, त्र्येकादशयोरर्धदृक्, नवपञ्चमयोः पादोना दृक्, केन्द्रेषु तु चतुर्षु पूर्णां दृगित्युक्तं " ताजिके तु द्विद्वादशपडष्टमेषु दृग् मूलतोऽपि नेष्टा ॥ स्थानबलोक्तिसमये मित्रस्वगृहेत्याद्युक्तमित्यतो गृहमैन्याद्याह
रवेः शुक्रशनी शत्रु ज्ञः समः सुहृदः परें । चन्द्रस्यार्कgat मित्रे कुजगुर्वादयः समाः ||३५|| व्याख्या - समो मध्यस्थः, न रिपुर्न मित्रमुदासीन इत्यर्थः । परे चन्द्रकुजजीवा: । चन्द्रस्येति इन्दोर्नास्त्यरिः ॥
कुजस्य ज्ञो रिपुर्मध्यौ शनिशुक्रौ परेऽन्यथा । बुधस्य मित्रे शुक्रार्कौ शत्रुरिन्दुः समाः परे ॥ ३६ ॥ व्याख्या - परेऽर्केन्दुजीवा मित्राणि । शत्रुरिन्दुरित्यत एवेन्दुगृहे ज्ञो मित्र क्षेत्री, ज्ञगृहे त्विन्दुः शत्रुक्षेत्रीति । परे भौमगुरुमन्दाः ॥
जीवस्यकत्रियो मित्राण्यार्किर्मध्यः परावरी । कवेरमित्रौ मित्रेन्दू मित्रे ज्ञार्की समावुभौ ॥ ३७ ॥ व्याख्या - परोश शुक्रौ । उभौ भौमगुरू || मन्दस्य ज्ञसितौ मित्रे गुरुर्मध्यः परेऽरयः ।
Aho! Shrutgyanam