________________
प्रथम विमर्श
पश्चिमा तत्र शनिः । तुर्यमुत्तरा वत्र शुक्रेन्दू च बलिन इति । अन्तरालस्थितव्यया १२ या ११ दिगृहद्वयद्वय रूपमा नेय्यादिविदिक्चतुष्कं तु क्रमात् पूर्वादिचतुर्दिक्समफलमेव विदिशां दिगनुगामित्वात् । इदं दिग्बलम् २ ॥ मंगल शनि बलिनो ऽह्नि गुरुसितार्काः सदा बुधो निशि तु चन्द्रकुजमन्दाः। स्वदिनादिषु च सितासितपक्षद्वितयेषु शुभकूराः ॥ ३० ॥ व्याख्या -" - सदेति दिवा रात्रौ चेत्यर्थः स्वादिनादिष्विति स्वनिस्ववर्ष मास. स्वकालहोरासु तत्तदधिपग्रहा बलिनः । ते चैवं
N
यस्य वारस्य मध्ये स्याच्छुक्लप्रतिपद मुखम् । तन्मासेशः स विज्ञेयश्वत्रे वर्षाधिपः पुनः ॥ १ ॥ व्यवहारसारेऽप्युक्तम्
35
"
“ चैत्रादिमेष संक्रान्तिकर्क संक्रान्तिवासराः ।
प्रतिवर्ष क्रमाज्ज्ञेया राजानो मंत्रिसस्यपाः दिनेशस्तद्दिनवार एव । कालहोरेशास्तु प्रागुक्ताः । ततश्च वर्षमासधुहोरेशैर्वृद्धिः पञ्चोत्तरा फले " इति मुहूर्त्तसारे । अस्यार्थः - - वर्षेशग्रहः किल समग्रं स्ववर्षं यावत्पाद, कोऽर्थः ? पञ्च विंशोपान् फलं दत्ते । मासेशग्रह; समग्रस्वमासे दशं विशोपान् । दिनेशस्तु स्वदिनावधि पञ्चदश विंशोपान् । होरेशस्तु स्वहोरायां स्ववारयोगात् पूर्ण विंशतिविंशोपं फलं ददातीति । सितासितेति शुक्के पक्षे सौम्या ग्रहा बलिनः, कृष्णे तु क्रूराः । इदं कालबलम्३॥ रविचन्द्रावुदगयने विपुल स्निग्धाश्च वक्रगाश्वान्ये । बलिनो युधि चोत्तरगा व्यर्केन्दुयुताश्च चेष्टाभिः ॥ ३१ ॥
व्याख्या - उदगयने उत्तरायणे मकरादिषट्के इत्यर्थः, न तु कर्कादिषट्के । विपुला बहुदिनोदिता विशालस्थूल बिम्बाश्च न तु बाला वृद्धा भस्तमिता वा । तत्र बालत्वमुदयादनु स्यात्, वृद्धत्वं पुनरस्तमयादर्वाक् । " बाल्ये वार्धके च सर्वे ग्रहाः सप्ताहं निर्बला " इति सप्तर्षयः प्राहुः । स्निग्धा इति स्फुटकिरणाः खे लक्ष्यमाणा इत्यर्थः, तथात्वं चार्काद्दूरतरस्थत्वे सति स्यात् । वक्रगा इ वक्रत्वे किल सर्वग्रहाणां मूलत्रिकोणतूल्यं बलं इति पाकश्रियां । अन्ये इति भौमाद्याः पञ्च ग्रहाः रवीन्द्वोर्वक्रगत्यभावात् । हर्षप्रकाशे वृक्तं-" वक्की पावो बली सुभो सिग्धो " इति । भौमादिप्रहाणां गतयश्चैवम्
Aho! Shrutgyanam
""
66
७५
॥ १ ॥