________________
आरम्भ-सिद्धिः
"
अस्यायं भावः-राशेर्यत्संख्ये नवांशे राहुः स्यात्तत्संख्ये एव तत्सप्तमराशेर्नवांशे केतुरपि स्यात् परं राह्वाक्रान्तनवांशाद् गुणने केल्वाक्रान्तनवांशः सप्तम एव जायते । यथा मेषस्याद्ये मेषांशे राहुश्चेत्तदा तुलाया आद्ये तुलांशे केतुः, मेषाच्च गुणनया तुलांशः सप्तम इति । तथा मेषस्य नवमे धनुरंशे चेद्राहुस्तदा तुलाया नवमे मिथुनांशे केतुः, धनुषश्च गुणनया मिथुनांशः सप्तम इति । शुक्रेन्द्र इति परे रविकुजगुरवः । अस्य प्रयोजनं जन्मनि चिन्तायां हृतनष्टादौ वा, बलवन्तः स्ववर्गमेव ज्ञापयन्तीति । मन्दबुधावपि स्त्रियावित्येके ॥
७४
वर्णानां जीवसितौ १ रविभौमा २ विन्दु३रिन्दुज ४ श्चेशाः । संकरजानां तु शनिर्जीव १ सिता२रे ३न्दुजाश्च४ वेदानाम् ॥२७
व्याख्या-- विप्रवर्णस्येशौ गुरुशुक्रौ, क्षत्रियाणामर्कारौ वैश्यानामिन्दुः, शूद्राणां तु बुध इत्यर्थः । संकरजा मिश्रजातयो मूर्धावसिक्तादिरथकारान्ता निघंटुक्तत्रयोदशभेदा यथा तथा जातिद्वयजाताः । वेदा ऋग्यजुः २ सामा ३ थर्वाण: ४ । प्रयोजनं तु जीवादीनामुदयास्तादौ तत्तज्ञातीनां तत्तद्वेदवतां च सुखदुःखादि ॥ अथ ग्रहाणां स्थान १ दिक् २ काल ३ चेष्टा ४ हग् ५ निसर्गबल ६ भेदात् षोढा बलमाह
नर उशना
ते स्थान लिनो मित्रस्वगृहोचनवांशगाः स्त्रीराशिष्विन्दु भृगुजौ पुंराशिषु पुनः परे ॥ २८ ॥ व्याख्या - ते ग्रहा मित्रस्वयोर्गृहाद्यैः प्रत्येकं योजना कार्या, गृहस्योपलक्षणत्वान्मूलत्रिकोणेऽपि । उक्त च त्रैलोक्यप्रकाशे - " मित्र ५ स्वर्क्ष १० त्रिकोणो १५ चैः २० फलं दत्तेऽह्निवृद्धितः इति वक्ष्यमाणाधिमिंत्रांशे लग्नोदितांशे वर्गोत्तमांशे वा, ग्रहो बलिष्ठ इति तु स्फुटमेव । स्त्रीराशिष्विति बलिनाविति योगः शुक्रेन्द्वोः स्त्रीत्वात् । राशीनां पुंस्त्रीत्वं प्रागेवोक्तं । परे पञ्च ग्रहाः । इदं स्थानबलम् १ ॥
1
com
23
लग्नाद्युत्क्रम केन्द्राख्यदिक्षु प्राच्यादिषूद्बलाः । जीवज्ञौ १ भास्करक्ष्माजौ २शनिः ३ सितसितकुती ४ ॥ २९ ॥
व्याख्या - लग्नादारभ्योत्क्रमेण सृष्टया केन्द्राणि प्रथम १ दशम २ सप्तम ३ तुर्य ४ भवनानि तैराख्या कथनं यासां ताः पूर्वादयो दिशस्तासु । अयं भाव:- लग्नं प्राची तत्र बुधगुरू बलिनौ । दशमं दक्षिणा तत्र रविकुजौ । सप्तमं
Aho ! Shrutgyanam