________________
तो दक्षिण और पश्चिममें शाला बनानी ॥ १०॥ तीन शालाका घर बनाना होय तो पूर्वकी वा उत्तरकी शालासे रहित घर बनाना और शालाका विभागभी इसी पूर्वोक्त विधिसे करना पूर्वमें उपर तीन भागोको छोडकर और पश्चिममें दो भागोंको छोडकर ॥ १२१॥ जो मध्य भाग होता है वह नाभि जाननी यह पराशर ऋषिने कहा है। उसमें शालाको बनवावे । इसी प्रकार पूर्व आदि चारों दिशाओंमें एक आदि धुव वाममार्गसे होते हैं ॥ १२२ ॥ विस्तार और देय अर्थात् चौडाई और लंबाईके एक एक भागको मिलाकर वायव्य आदि कोणोंमें विस्तार त्रिशाले पूर्वतो हीनं कार्य वा सौम्यवर्जितम् । उप्रभागत्रयं त्यक्त्वा ह्यधोभागद्वयं तथा ॥ १२१ ॥ मध्ये नाभिं विजानीयादिति
प्राह पराशरः। पूर्वादिषु चतुर्दिक्षु वाममेकादयो ध्रुवाः ॥१२२॥ विस्तारस्याथ दैर्ध्यस्य तथैवैकैकसंयुतम् । वाम वातादि ICT कोणेषु ध्रुवं विस्तारदैर्घ्ययोः ॥ १२३ ॥ एकाद्याः स्वेच्छया सर्वे कार्या वेदसमन्विताः । अनेनैव प्रकारेण क्रियमाणे च वास्तुनि
॥ १२४ ॥ आयव्ययादिसंशुद्धि चिन्तयन्ति न पूर्वजाः * ॥ १२५॥ । और दैर्घ्यका ध्रुव होता है, वह ध्रुव उत्तर शालासे हीन घरमें न देना।। १२३ ॥ एक शालावाले गृहसे लेकर चार शालापर्यन्त गृह बनवाने इसी प्रकारसे बनवाने योग्य शालासे युक्त गृहमें ॥ १२४ ॥ पहिले आचार्य आय व्यय आदिकी जो शुद्धि उसका विचार नहीं करते अर्थात
अस्याः यदि बास्तुनि एकमेव गृहं क्रियते तदा नागोदुसशुद्धचा सौम्यवर्जितमुत्तरशाळाहीनं गृहम् । यदि दिशारकं गृहं क्रियते तदा दक्षिणपश्चिमे शाळा कार्या, लानिशाले पूर्वतोहीन काय, त्रिशाले उत्तरशाख्या वा हीनं कायम, शाशविभागातु अनव विधानेन कार्य:-पूर्व उर्वभागत्रयं त्यक्त्वा पभिम भागदयं त्यक्त्वा यो मध्यगतो भागः सनाभिः । तब शाला न विधेया । अनेनैव प्रकारेण पूर्वादिदिक्षु एकादयो विस्तारदयस्य एकक भागे संयोग्य वातादिकोणेषु उत्तरशालाहीनयान देयम् । सर्वे एकाद्याश्रतुः शाळान्ता वेदसमन्विताः । कार्याः अनेनैव प्रकारेण शाळापुते वास्तु नि आयव्ययादिशुद्धिन चिन्तनीया। एकशाले आयव्ययादिविचारः कतव्यः । दिशाले आयम्पयादिशुद्धिर्न | विचारणीया । यत-निर्गमालिन्दानि पूवादीनि यानि चतुर्दिश वेश्मनां तानि न ग्रामाणि। नो तवास्तुपरिग्रहाः ॥ इति ॥