________________
18
वि. प्र
॥13॥
अ.
स्वामीके हस्तप्रमाण वा जेठी पत्नाके हाथसे ॥ ४० ॥ जेठे पुत्रके हाथसे वा कर्मकारके हाथसे, अनामिकापर्यन्त हाथ होता है और वह उ.परको उठायेहुए मनुष्यका पांचवां भाग होता हे ॥४१॥ कनिष्ठिका वा मध्यमाके प्रमाणसे घरको बनवावे स्वार्माके हस्तप्रमाण वा पत्नकि हस्तप्रमाणसे ।। ४२ ॥ मनुष्योंका घर पुरातन आचायाने गर्भमात्र कहा है और स्वामीके हस्तप्रमाणसे सावधानीसे गृहको करे| ॥४३॥ हस्तसे लेकर रेणुपर्यंत अयुग्म वा युग्मगृहका प्रमाण होता है. कृष्णपक्षकी षष्ठीतिथिको गण्डान्त और सूर्यके संगममें ॥ ४४ ॥ ज्येष्टपुत्रकरेणापि कर्मकारकरेण च । अनामिकान्तं हस्तः स्यादू_वाहोः शरांशकः ॥४१॥ कनिष्ठिका मध्यमा वा प्रमाणे नैव कारयेत् । स्वामिहस्तप्रमाणेन ज्येष्ठ पत्नीकरणे च ॥४२॥ गर्भमात्रं भवेद्हं नृणां प्रोक्तं पुरातनैः । स्वामिहस्तप्रमाणन गृहं कुर्य्यादतन्द्रितः ॥ ४३ ॥ हस्तादिरेणुपर्यन्तमयुग्मं युग्ममेव च । कृष्णपक्षे तिथि षष्ठी गण्डान्ते रविसंक्रमे ॥४४॥ रविभौमदिने विष्टयां व्यतीपाते च वैधृतौ । मासदग्धं वारदग्ध तिथि पष्ठों विवर्जयेत् ॥ ४५ ॥ अनुक्तेष्वेव धिष्ण्येषु न कर्तव्यं कदाचन । क्रकचं तिथिदग्धञ्च योगानां वज्रसंज्ञकम् ॥४६ ॥ उत्पातैर्दूषितमृक्षं निसग दर्शसंज्ञकम् । वज्रव्याघात शूलेषु व्यतिपातातिगण्डयोः॥४७॥विष्कम्भं गण्डपरिचं वयं योगेषु कारयेत् ।स्वातीमैत्रेऽथ माहेन्द्रे गान्धर्वे भगरौहिणे ॥४८॥ रविवार और भौम भद्रा व्यतीपात वैधृतिमें मासदग्ध वारदग्ध नक्षत्रको और षष्ठीतिथिको विशेषका वर्जदे ॥ ४५ ॥ और शास्त्रमें नहीं कहे हुए नक्षत्रोंमें कदाचित् गृहको न करे. क्रकच याग दग्धा तिथि वचयोग ॥४६ ।। उत्पातोंसे दूषित नक्षत्र अमावास्या वज्र व्याघात शल व्यती पात अतिगंड ॥ १७॥ विष्कम्भ गण्ड परिघ इनसे वर्जित योगोंमें गृहका आरंभ कहा है । स्वाती अनुराधा ज्येष्ठा गान्धर्व (धनिष्टा) भग*
|
|॥ १३॥