________________
-
-
किसी हेतुसे प्रविष्ट हो जाय ॥ २९ ॥ जो घर वजसे दूषित हो, जो पवन और अग्निसे दूषित हो, यक्ष वा राक्षस वा पिशाच प्रविष्ट होजायें | ॥३०॥ वा रात्रिके समयमें काक वा भूतको ताडना दीजाय जिस घरमें रात्रि दिन कलह हो वा युद्ध हो ॥ ३१ ॥ उस पूर्वोक्त दुःशकुनवाले घरमें श्री शल्य जाने, जो अन्य घरके दोष ह उनमें और काष्ठके दीखने में भी और काष्ठोंके व्यत्यय में भी शल्यको जाने ॥ ३२ ॥ गोकां शल्य वा अन्य कोई शल्य जिस स्थानमें हो वहां शल्यके उद्धारको करे वंशआदिका जो शल्य हो और द्वारमार्गका जो शल्य हो ॥ ३३ ॥ बाह्य वज्रेण दूषितं यच्च यच्च वातानिदूषितम् । यक्षो वा राक्षसो वापि पिशाचो वा तथैव च ॥३०॥ काको पा ताडयते रात्री भूतो वापि गृहेऽथवा । कलई च दिवारात्रौ योषितां युद्धमेव च ॥ ३१ ॥ तत्रापि शल्यं जानीयाये चान्ये गृहदोषकाः । काष्टेऽपि शल्यं जानीयादारूणां व्यत्यये तथागा३२॥ गोशल्ये वान्यशल्ये वा शल्योद्धारं ततश्चरेत् । वंशादीनां च यच्छल्यं यच्छल्यं द्वारमार्गतः॥ ३३ ॥ बाह्य वेधस्य यच्छल्यं तदोषं च विनाशयेत् । तस्मादनेकशल्यानां ज्ञानं नास्ति तदा नरैः ॥ ३४ ॥ अवश्यमेव कर्तव्यः शल्योद्धारो हितेप्सुभिः । वास्तुपूजां च विधिवत्कारयेत्पूर्वके दिने ॥३५॥ सुदिने शुभनक्षत्रे चन्द्रतारा बलान्विते । शुद्ध काले प्रकर्तव्यः शल्योद्धारो द्विजोत्तमैः॥ ३६ ॥ शिलां कुर्यात्समां शुक्ष्णां इस्तमात्रा दृढां शुभाम् । चतुरस्रां त्रिभागेन पट्टिकाभिर्विनिर्मिताम् ॥ ३७॥ जो षेधका शल्य हो उसको भी शल्योद्धार नष्ट करता है जिससे अनेक प्रकारके शल्योंका ज्ञान मनुष्यों को नहीं होसकता तिससे ॥ ३४-1॥ हितके अभिलाषी मनुष्य शल्योद्धारको अवश्य करे, पहिले दिन विधिसे वास्तुपूजा करे ॥३५ ॥ सुन्दर दिनमें शुभ नक्षत्र में और चन्द्र के ताराके बलसे युक्त शुद्ध कालमें द्विजोंमें उनम शल्योद्धारको करे। ३६ ॥ समान चिकनी हाथभरकी दृढ स्थानके शुभ चौकोर स्थानके त्रिमागमें धू,