________________
दिशाओंमें बलि दे ॥ ३ ॥ घरके मूलमें और घर के ऊपर बलि दे और पहिले दिन दीपदान करे फिर वास्तुपूजा करे ॥ ४ ॥ घी दूध मांस लड्डू और सहत इनकी बलि पूर्वआदि दिशाओंके क्रमसे दे ॥ ५ ॥ स्कन्धधर आदि यक्षोंको ईशान आदि क्रमसे चकोर आदिकी बलिको विदिशाओं में दे ॥ ६ ॥ विष्णोरराट० इस मन्त्रसे वास्तुपुरुषका पूजन करे. नमोस्तु सर्पेभ्यः ० इस मन्त्रसे सर्पराजका पूजन करे ॥ ७ अन्यदेवताओंकाभी गायत्री मन्त्र कहा है अपूर्वनामके घर में यह विधि मैंने कही ॥ ८ ॥ शुभका अभिलाषी मनुष्य इसमें कालशुद्धिके विचा गृहमूले बलिं दद्याद्गृहस्योद्धे तथैव च । दद्याद्दीपं पूर्वदिने वास्तुपूजां ततश्चरेत् ॥ ४ ॥ घृतं दुग्ध तथा मांसं लड्डुकं मधुसंयुतम् । पूर्वादिक्रमयोगेन बलिं दद्याद्विशेषतः॥५॥स्कन्धधरादियक्षाणामीशानादिक्रमेण च । चकोर । दिवलिं चैव विदिक्षु विनिवेदयेत् ॥ ६ ॥ विष्णोरराटमन्त्रेण पूजयेद्वास्तुपुरुषम् । नमोऽस्तु सर्पेभ्य इति सर्पराजं प्रपूजयेत् ॥७॥ अन्येषामपि देवानां गायत्रीमंत्र ईरितः । अपूर्वसंज्ञे तु गृहे विधिरेष उदाहृतः॥८॥ कालशुद्धिविचारोऽत्र कर्तव्यः शुभमिच्छता । कुम्भेऽकै फाल्गुने मार्गे कार्तिके तु शुचौ तथा ॥ ९ ॥ नववेश्मप्रवेशं तु सर्वथा परिवर्जयेत् । द्वन्द्वसौ पूर्विकगृहे मासदोषो न विद्यते ॥ १० ॥ सुचिरप्रवासे नृपतेर्दर्शने गृहवेशने । भानुशुद्धिः प्रकर्तव्या चान्द्रमासे प्रवेशनम् ॥ ११॥ निर्गमान्नवमे वर्षे मासे वा दिवसेऽपि वा। प्रवेशं निर्गमं चैव नैव कुर्यात्कदाचन १२ रको करे कुम्भके सूर्य और फाल्गुनमास मार्गशिर कार्तिक और आषाढमें ॥ ९ ॥ नवीन घरके प्रवेशको सर्वथा वर्ज दे । द्वन्द्व ( दो मनुष्यों का ) और पुराना जो घरहो उसमें मासका दोष नहीं है ॥ १० ॥ चिरकालतक परदेशके वासमें राजाके दर्शनमें और घरके प्रवेशमें सूर्यको शुद्ध | देखना और चंद्रमाके मासमें प्रवेश करना ॥ ११ ॥ यात्राके समय से नववें वर्ष और नवम मास और नवम दिनमें प्रवेशको न करे और प्रवे १ अपूर्वादिविविधप्रवेशद्ध क्षणान्याद वसिष्ठः- “भपूर्वसंज्ञः प्रथमः प्रदेशो यात्रावसाने व सुपूर्वसंज्ञः । द्वंद्बोभयस्त्वग्निभयादिजातस्त्वेषं प्रवेशस्त्रिविधः प्रदिष्टः ॥"
ॐ