________________
सूरचंद्र
॥ २ ॥
%%
सुकृताम्भोजहंसी यहि सैवातिनिर्मला । भवमोक्षजलक्षीर विवेकाय निषेव्यते ॥ ३ ॥
अर्थ :- पुण्यरूपी कमलने ( शोभावनारी ) हंसीसरखी, अनें अतिनिर्मल एवी आ अहिंसा एटले दयाज संसार अने मोक्षरूपी जल तथा दूधने जूदा करवा माटे सेवाय छे. ॥३॥
भूस्वर्ग भोग सौख्यश्री सोपानश्रेणिशालिनी । अर्हिमा नाम निःश्रेणिनिःश्रेयसगमावधिः ||४|| अर्थ:- पृथ्वी अने स्वर्गना भोगोनी सुखलक्ष्मीरूपी पगथीयांओनी श्रेणिथी शोभती, अने छेक मोक्षसुधी उपर चडावनारी दयानामनी निःश्रेणी छे. ॥४॥
हिंसा निरन्तरं दुःखमहिंसा तु परं सुखम् । जन्तोदात्यहो सूरचन्द्रयोरिव तद्यथा ॥ ५॥
अर्थ:- अहो! हिंसा हमेशां दुःखने, तथा अहिंसा परम सुखने सूर अने चन्द्रनी पेठे प्राणीने आपेछे, ते भोनुं उदाहरण नीचे मुजवछे. ५
अस्ति रूपेण संपत्त्या सुकृतोपचयेन च । पुरन्दरपुराल्लब्धजयं जयपुरं पुरम् ॥ ६ ॥
अर्थः— (लोकोनां) रूप, समृद्धि तथा पुण्यना समूहवडे करीने, इंद्रना नगरपासेथी पण जेणे जय मेळवेलो छे, एवं जयपुरनामनुं नगर छे. ॥६॥
अभूद् भूपः श्रियां पात्रं तत्र शत्रुञ्जयाहयः । यद्यशःक्षीरधिर्वैरिदुर्यशः शैवलाद्बभौ ||७||
अर्थः- ते नगरमां लक्ष्मीना भाजनरूप शत्रुंजयनामनो राजा इतो, के जेनो यशरूपी महासागर वैरिओना अपयशरूपी शेवालथी शोभतो हतो. ॥७॥
चरित्रं
॥ २ ॥