________________
सूरचंद्र
॥ १ ॥
-छ
॥ श्रीजिनाय नमः ||
॥ श्रीसूरचंद्रचरित्रम् ॥
छपात्री प्रसिद्ध करनार - पण्डित श्रावक हीरालाल हंसराज (जामनगरवाळा)
6
पापध्वान्तभिदस्तस्य सम्यक्त्वस्य वेरिव । राशिव द्वादशश्राद्रवतान्या भोगवृत्तये ॥१॥ अर्थः- पापोरूपी अंधकारनो नाश करनारा सूर्यसरखा ते समकीतनी राशिओोसरखा भोगवा माटेनां श्रावकना वार व्रती छे. १ निरागस्त्रसहिंसाङ्गपीडारक्षणलक्षणम् । प्रथमं तेष्वहिंसाख्यं श्रादानां स्यादणुव्रतम् ॥२॥
अर्थः- तेओमां पहेलुं निरपराधी त्रस जीवोनी हिंसा न करवारूप, तथा तेनां शरीरने पीडा न उपजाववारूपा नामनुं श्रावकोनुं पहेलं व्रत होय छे. ॥२॥
4X-R
चरित्रं ॥ १ ॥