SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ततश्च तस्मिन्नवसरे योऽन्यो वृतान्तोऽभूत् तं शृणु हे राजेन्द्र ! या मम जननी यूथाधिपप्रिया अजा अभवत् सा यदा मयि गर्भस्थिते तद्भारमन्दगा| मिनी मृगयानिवृत्तेन गुणधरेण हता तदा ततो मृत्वा कलिङ्गदेशे रक्ताक्षस्तीक्ष्णशृङ्गाप्रो दुर्दन्तः स्थूलश|रीरो महान् महिषः संजातः । स च बहूनां वस्तूनां भाराणां वहनेन लोकानाम् अत्यन्तमुपभोगाय समजायत । यतस्तादृशानां पुष्टता दुःखानुभवनार्थमेव । उक्तञ्च “दुःखसंवेदनायैव प्राकृतानां हि पुष्टता । वैहासिकानां विपुला विडम्बाय विदग्धता ॥ १ ॥ एकदा स महिषो वाणिज्यकारिणां सुदुर्वहं क्रेतव्यादिभारं वहन् केनचित् कर्म्मयोगेन उज्जयिनीं प्राप्तः । ततो मार्गसंभवेन ग्रीष्मर्त्तुसम्बन्धिनाऽपि च महातापेन घूर्णितः स महिषो नगरीपार्श्ववर्त्तिनीं सिप्रां नदीं | प्रविश्य तस्याः सरसं खादु निर्मलं जलं क्षोभयित्वा सद्यो मलिनीचकार, खलः पुमान् महाकवेः काव्यमिव । तथा शृङ्गप्रहारैराहत्य तस्या महतीं तटीं पातयामास, दुर्जनो दुर्वाक्यैमनिनः सत्पुरुषस्य प्रतिष्ठामिव । तथा नद्या हिमशीतलान् निर्मलांस्तरङ्गान् विक्षिपति स्म, कृपणः पुमान् कामिन्याः सविलासान् कटाक्ष|क्षेपानिव । एवं स महिषस्तटभूमौ दूर्वापर्वचर्वणं कुर्वाणो यत्रमुक्तपाषाण इव इतस्ततः संचरन् क्रीडति स्म । किं बहूक्त्या १, स पशुरासन्नमृत्युरित्येवं निर्भयः सन् प्रवर्त्तते स्म, यदि वा विध्यातुकामः प्रदीपोऽपि १ विदूषकानाम् ।
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy