________________
SASSASSASS+
चिन्ता विद्यते, अपि च, अधुना अस्याः कलकिन्याः ईदृशं परिणामं यद्यहं नाज्ञास्यम् तर्हि एनां स्त्रियं प्रति अतिमोहबद्धं मदीयं मनः कथं शिथिलमभविष्यत् ?। अतो विचार्यमाणमिदं सम्यक् कार्य जातम् । यतोउतः परं स्नेहशून्यहृदयस्य संयमं ग्रहीतुमिच्छतो ममैषा प्रियापि मुत्यजा संजाता। ततो हे राजन्! अहमित्थं मनसा विचिन्तयन् खवासगृहमागत्य विस्मयेन निश्चलः सन् शय्यायां सुप्तः, तत्क्षणं निद्रां प्राप्तश्च । ततः सूर्योदये बन्दिभिः स्तूयमानोऽहं सद्यः प्रबुध्य उत्सुकः सन् सभायामागत्य पौरजानपदैर्युक्तो महा पुत्रस्य | पट्टवन्धमकार्षम्। तदा सधवस्त्रियो मङ्गलानि गायन्ति स्म, ब्राह्मणा आशिषो ददुः, बन्दिजनाः स्तुवन्ति
स्म, नटाश्च नृत्यन्ति स्म, वेणु-वीणा-मृदङ्ग-झल्लरी-भेर्यादीनां ध्वनिः प्रतिध्वानमुत्पादयन् प्रतिदिशं प्रस|सार । पुनर्दीनेभ्यो दानं दीयते स्म, तस्करादयश्च कारागृहाद् मोच्यन्ते स्म, दिग्भ्यश्च सामन्तादिनृपाणा प्राभृतानि समाययुः । तदैवं पुत्रस्य राज्यप्रदानोत्सवकरणेनाऽहं कृतकृत्यः सन् मध्याह्नसमये प्रमोदाद् ज्ञातिवगैः परिवृतो भोजनार्थ भोजनमण्डपे समागत्य स्थितः, तस्मिन्नवसरे सा कुलटा क्षणात् खमनसि एवं चिन्तयामास-'प्रातरयं महाराजो निश्चितं संयम ग्रहीष्यति, अहं यद्येनं नाऽनुगमिष्यामि तर्हि लोका मां हसिष्यन्ति, इतश्च कुजलेहो मम प्राणनाशेऽपि दुस्त्यजोऽस्ति, अतः किमुपायान्तरचिन्तनेन ?, अद्याऽसौ नरपतिनिश्चितं मया हन्तव्यः, येन मम सर्वेऽपि वान्छितार्थाः सिध्येयुः । यद्यपि अनेन राज्ञा मम किमपि विनाशिनं नास्ति, अतो मम पापिन्याः एतस्य हननमयुक्तमेव, यतो यः पुमान् निर्दोषः खस्याऽन्येषां