________________
R
धर्मोपदेश
॥८५॥
ECRUCTURESHERE
गुरुस्तदाकर्ण्य भूयः कलारखानमुवाच च ॥८॥ सर्वज्ञो नास्मि मच्छास्त्रे यथोक्तं तत समीरितम् । यथाऽऽख्यातं भवच्छास्त्रे तथवाऽङ्गीकुरुष्व त्वम् ।।९।। सुरेर्वचनमाकर्ण्य किंचित् कालं विचिन्त्य च । कलाखानोऽब्रवीत् भूयः यथार्थो हि भवद् वचः | ॥१०॥ संभाषणाद् दर्शनाच्चसन्तुष्टोऽस्मि जगद्गुरो। सेवा मदनुरुपां हि कथयस्व महामते! ।।११।। आजीवनं संयतानां जनानां पापकरिणां । उन्मोचनार्थ सूरिहि कलाखानं न्यवेदयत् ॥१२॥ गुरोरनुनया सोऽपि मोचितस्तान् च संयतान् । आमासंजीवहिसायाः निषेधश्च कृतः खलु ॥१३॥
खानखाना सम्राट् समागमान्मुक्ता यदा सूरीश्वरः किल । प्रास्थाञ्चगुर्जर देश मेडता नगरे स्थितः ॥१४॥ इदानि खान-टू | खाना च आसीत् तत्रैव पत्तने । यश्चसूरीश्वरगुणैः आसीद परिचितः पुरा ॥१६।। मरेरागमनं ज्ञात्वा तमाहूय च सत्कृतम् । से तत ईश स्वरूपं हि बोद्धम् प्रश्नमिदं व्यधात् ॥१६॥ अरूपी रूपवान् वासि ईश्वरो हि जगद्गुरो!। यद्यरूपी भवेदीशः तदा मूर्तश्च पूजनम् ॥१७॥ कथं तद् घटते धीमान् निबोधय यथाविधि । इश्वरस्मरणे मृतिः प्रधानं चास्ति कारणम् ॥१८॥ शासकस्य पचः श्रुत्वा सरिः माह सयुक्तिकम् । यथा चित्रं चित्रमतां स्मरणं कारयेन्ननु ॥१९॥ तथा मृतिमूर्तिमतां स्मरणे कारणम् खलु । सच्छास्त्रं वाचयित्वा च कथयन्ति जना इदम् ॥ २०॥ इश्वरोक्तमिदम् वाक्यं विषयेऽस्मिन् विचारय । यान्यासीदीशवाक्यानि अग्रे लीनानि तत्क्षणम् ॥२१॥ स्वीकर्तव्योऽत इशस्य वाक्यमूर्तिरियं खलु । श्रुत्वेदं खानखानाऽऽह
RECRUARKURA