________________
धर्मोपदेश॥८३॥
(कं - जलं) राजा रोगात् विमुच्यते । करिष्यसि यदैव त्वं सर्वान् विघ्नान् विनाशये ॥ ९६ ॥ एवं देव्याः वचः श्रुत्वा नाविकेन निजेन सः । निस्सारयित्वा पिटकं नावि संस्थापितश्च तां ॥ ९७ ॥ तदैवोपद्रवास्सर्वे विलयं प्रापुरर्णवे । सम्प्रत्यपि सिन्धौ चेद विघ्नसम्भावना भवेत् पार्श्वनाथाज्जयाख्यस्य स्मरणात् सा विनश्यति ॥ ९८ ॥ ततः स द्विपमागत्य श्रेष्ठ सम्प्राप्य तं नृपम् । उक्त्वा सर्वमुदन्तं च नृपाय पिटकं ददौ ।। ९९ ।। ततो नृपोऽजयाख्ये हि नगरे सुमनोहरम् । चैत्यं निर्मापयित्वा च महाईमणिसंयुतम् ॥ १०० ॥ निस्सार्यपिटकान मूर्ति चैत्ये संस्थापितं तदा । मूर्तेः स्नात्रः जलेनैव व्याधिमुक्तोऽभवन् नृषः ।। १०१ ।। युग्मं अजयः पार्श्वनाथो हि इति नाम पुराऽभवत् । अधुनाऽजार नाम्ना च ग्रामवासेन वै पुनः ॥१०२॥ अजाराख्य पार्श्वनाथो विख्यातोऽस्ति महीतले । अस्य विस्तरवृतान्त जिज्ञासा यदि जायते । शत्रुञ्जयम - हात्म्येन ज्ञातव्यं विबुधैरिति ॥ १०३ ॥ दीक्षितानन्तरं सुरि विदधे यत्तपोमुदा । वक्ष्यमाणप्रकारेण गणयाम्यधुना हि तत् ॥ १०४ ॥ सूरीन्दुरेकाशनकं न यावज्जीवं जहौ न्यायमिव क्षितीन्द्रः । पञ्चापि चासौ विकृतीर हासीद्गुणान् स्मरस्येव परात्रभृषुः ॥ १०५ ॥ द्रव्याणि वल्भावसरे व्रतीन्द्रः, सदाददे द्वादश नाधि कानि । किं भावनाः पोषयितुं विशिष्य, भवाब्धिपारमतिसम्भयित्रीः ॥ १०६ ॥ स्वपापालोचपदे सूरिः त्रिशतीमुपोषणानां व्यतानीत्, सपादां द्विशतीं षष्ठानकरोत् चतुर्विंशतित्रिक ध्यातुमना अष्टमानां द्वासप्तति निर्मिमीते स्म, पुनराचाम्सहस्रयुग्मं चक्रे पुनत्रिंशत्याऽऽचाम्लकैवि शतिस्थानकान्यातनेतु स्म, पुनर्द्विसहस्रनिर्विकृतीश्चक्रे । पुनः स एकदृत्तिः एकस्मिन् वारके पात्रे यत्रानवच्छिन्नं पानीयान्नादिकं पतेत् सा एकदत्तिरुच्यते, यमि चेकमेव सिक्थं भुज्यते नान्यत् तदेकमित्रधं तत्प्रमुखानि तीव्राणि तपांसि चक्रे । पुनः सहस्रत्रयोत्तर
१ - भाजनावसरे ।
96-196-1967
संग्रह