SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥७९॥ धर्मोपदेश- दीक्षितो हीरो हीरzति नामकः । अभूल्लोके सुविख्यातः शातिं च परमाययौ ॥ २६ ॥ गुरूणैव ततो जैनधर्मशास्त्रं च दर्शनम् । सर्वे चाधीतवान् सम्यग्र भक्तियुक्तेन चेतसा ।। २७ ।। यत्र देशे हि माणिक्यनाथाख्य ऋपमः स्वयम् । विराजते पाश्वदेवाऽन्तरिक्षच सदैव हि ।। २८ ।। योऽन्तरिक्षः पार्श्वदेवः कल्याणाथ शरीरीणाम । वसुन्धरातोऽतीवोच्चैः स्थाने चै विराजते ॥ २९ ॥ तथा कटकग्रामे सर्वसामर्थ्यवान् किलः । कटकपार्श्वनाथः स्वामी चैव विराजते ||३०|| अस्मिन्नै जनपदे सोपुरे खलु । आदीश्वरमभो जीवत् - स्वामिनः प्रतिमाऽस्ति च ।। ३१ ।। अत्र देशे देवगिरिं पुरस्थात् कस्यचिद् द्वजात् । अधीत्य तर्कशास्त्रादिन् हीगेऽभ्यगात् गुरोः कुलम् ||३२|| गुरुः प्रमुदितो भूत्वा श्रीहीरं विदुषांवरम् । उपाध्यायपदेनाथ समानयत सत्वरम् ||३३|| दशाधिके षोडशेव्दे शतके च ततः खलु । पौषशुक्ले हि पञ्चम्यां द्दीरं सूरिपदं ह्यदात् ||३४|| सूरेः पदे प्रतिष्ठाप्य मुनिं हीरं बुधोत्तमम् । गुरुः विहारं कृतवान् देशदेशान्तरे ततः ॥ ३५ ॥ एकदा अकबरो भूपः सभायां बहुपण्डितान् आहूय प्रश्नं कृतवान् सुधर्मविषये खलु ॥ ३६ ॥ ततो वै पण्डितास्सर्वे स्वस्वस्यवर्णनम् । निजबुध्या समालोच्य कृतवान् बुधसंसदि ||३७|| सम्राट्सभायां तत्रैकः पण्डितः किल शास्त्रवित् । सर्वशास्त्रमत्रतारं हीरसूरि प्रशंसवान् ||३८|| राजन् यथा त्वं भूपेषु सर्वेषु मुक्कुटोऽसि च । तथा सर्वेषु प्राज्ञेषु होरोऽपि मुकुटायितः ॥ २९ ॥ श्रुत्वा वाक्यं पण्डितस्य सार्वमौमो अकबरः । आह्वानाथ हीरमूरे राज्ञापत्रं विलिख्य च ॥ ४० ॥ प्रेषयामास दूतोद्वौ अविलम्बितमेव हि । लाटदेशस्य गान्धारं नगरं प्राप्य तौ तदा ॥ ४१ ॥ श्रीहोरीमूरेः सेवायाम् आज्ञापत्रं ददौ किल । दूताननाच्च विज्ञप्तिं श्रुत्वा सर्वेऽपि श्रावकाः ॥ ४२ ॥ गुरुमृचुः सविनयं भक्तियुक्तेन चेतसा । यथा केशीगणधरः प्रदेशीम 54-% संग्रह
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy