SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ॥७८॥ R-SARONIR-REGISTRUECRECIASIA स्वधामनि । ततः श्रीनेमिवचनात् श्री कृष्णः स्वयमेव हि ॥ ८॥ समानीनाय तां मूर्ति खंभाते सुमनोहरे । नगरे राजते तू | मूर्तिः पार्श्वनाथस्य मजुला ॥९॥ ईदृक् पुण्यप्रदे देशे गुर्जरेऽतिमनोहरा । प्रह्लादनपुरी नाम्नी नगरी वर्तते शुभा ॥१०॥ तत्रौसवालसंभूतः कुरासाहाख्य श्रेष्ठिकः । आसीत् भार्या तस्य नाथी नाम्नी कील पतिव्रता ॥ ११॥ अधिकाशीत्रिके | पञ्चदशे हि शतके सं. १५८३ खलु। मार्गशुक्लनवम्यां तु कुअर स्वप्न सूचितम् ॥१२। हीरं कुमारं सुषुवे नाथी भूमिविभूषणम् । | क्रमेणवर्द्धमानोऽसौ कुमारो युवकोऽभवत् ।। १३॥ एकदा स कुमारो वि-जयदानमुखाच्छ्तम् । सन्ध्यारागमिव प्राणाचंचलाश्शीघ्रगामुकाः ॥१४॥ नदीवेगमिवास्थैर्यम् यौवनं खलु प्राणिनाम् । विद्युद्वच्च लालक्ष्मीः क्षणादेव विनश्यति ॥१५॥ अतः सर्वास्ववस्थासु नरैश्च हितमिच्छुभिः। जीवरक्षामयःकार्यो धर्मों जिनेन्द्रभाषितः ॥ १६ ॥ आसाद्यते | भवाम्भोधौ भ्रमद्भिर्यत्कथंचन । मूढैस्तत्माप्य मानुष्यं हारयध्वं मुधैव मा ।।१७।। श्रुत्वोपदेशमेतादृग् हीरः प्रमुदितो गृहम् । | जगाम पश्चात पितरौ क्रमेण स्वर्गति ययौ ॥१८॥ ततः कुमारो दीक्षार्थ विमला भगिनीस्वकाम् । निदेशायाऽर्थयत् भ्रातुः श्रुत्वेदं वचनं हि सा ॥ १९ ।। नायं कालो हि दीक्षायाः भ्रात: किं त्वं प्रभाषसे । परिणीय नितम्विन्या सह रंस्त्र चिरसुखम् ॥२०॥ वार्धक्ये वयसि प्राप्ते यदीच्छा वर्तते तव । दीक्षितम्सन् गृहं त्यक्त्वा गमिष्यसि यथासुखम् ॥ २१॥ तदाकर्ण्य कुमारोऽसौ भगिनि प्रत्युवाच च ॥२२॥ दर्भाग्रभागस्थितवारिबिन्दु, समं चलं जीवनमित्यवेहि । लक्ष्मी चला वै कुलटाऽङ्गनेव, नाटयस्य पात्रेव जनस्य प्रीतिः॥२३॥ एवं बहुविधोपायैः स्वजनाननुज्ञाप्य च । दीक्षायै प्राप्य चाज्ञां मगिन्याः सुखपूर्वकम् ॥२४॥ पणवत्याधिके पश्चदशे हि शतके खलु । ऊर्जे कृष्णे द्वितीयायां गुरुवारे शुभग्रहे ॥२५॥ गुरुणा RECI-9-60-90% ARRER
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy