SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ | च प्रतिपत्तिकृत् ॥ २३ ॥ एवं विचारचातुर्य रचयंश्चतुरैः समम् । कियतीमतिक्रमन् वेलां शृण्वन् शास्त्राणि वा भणन् | ॥२४॥ कुर्वीतार्थार्जनोपायं न तिष्ठेदेवतत्परः । उपक्रमं विना भाग्यं पुंसां फलति न क्वचित् ॥२५।। शुद्धेन व्यवहारेण व्यवहारं सृजेत्सदा। कूटतोल कूटमानं कूटलेख्यं च वर्जयेत् ॥२६॥ अंगारवनशकटभाटकस्कोटजीविका । दन्तलाक्षारसकेशविषवाणिज्यकानि च ॥२७॥ यन्त्रपीडा निलछिनमसती पोषण तथा। दवदानं सर शोष इति पञ्चदश त्यजेत् ।।२८।। लोहं मधूकपुष्पाणि मदनं माक्षिकं तथा । वाणिज्याय न गृण्डियाकन्दान पत्राणि वा सुधीः ॥ २९॥ स्थापयेत्फाल्गुनादुवं न तीलानतसीमपि । गुडटुप्परकादीनि जन्तुनानि घनागमे ॥ ३० ॥ शकटं वा पलिवान् नैव प्राषि वादयेत् ॥ प्राणिहिंसाकरं प्रायः कृषिकर्म न कारयेत् ॥ ३१ ॥ विक्रीणीयात्माप्तमूल्यं न वान्छेदधिकाधिकम् । अतिमूल्यकृतां प्रायो मूलनाशः प्रजायते ॥ ३२ ॥ उद्धारके न प्रदद्यात्सति लाभे महत्यपि । ऋते ग्रहणकाद् व्याजे न प्रदद्याद्धनं खलु ॥३३॥ जानन् स्तेनाहृतं नैव गृहियाद्धर्ममर्मवित् । वर्जयेत्तत्प्रतिरूपं व्यवहारं विचारवान् ॥३४॥ तष्करैरन्त्यजेधूतमलिनैः पतितः समम् । इहामुत्रहितं वाञ्छन् व्यवहारं परित्यजेत् ॥ ३५ ॥ विक्रीमानः स्ववस्तूनि वदेत् रेकूटक्रयं नहि । आददानोऽन्यसतानि सत्यकारं न लोपयेत् ॥ २६ ।। अदृष्टवस्तुनो नैव साटकं दृढयेद् बुधः । स्वर्णरत्नादिकं पायो नाददीतापरीक्षितम् ।। ३७॥ राजतेजो विना न स्यादर्थापन्निवारणम् । नृपाद्याननुसरेत्तत्पारवश्यमनाश्रयन् ॥ ३८ ॥ तपस्विनं कवि वैद्य मर्मज्ञं भोज्यकारकम् । मान्त्रिकं निजपूज्यं च कोपयेजातु नो बुधः ॥ ३९ ॥ अतिक्लेशं च धर्मातिक्रमणं नीचसेवनम् । १'जातु' इत्यपि पाठः । २ जुठो खरीदी । KOREACHERWk
SR No.034173
Book TitleDharmopadesh Sangraha
Original Sutra AuthorN/A
AuthorShrutdhar Purvacharya
PublisherVardhaman Satya Niti Harshsuri Jain Granthmala
Publication Year1960
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy