________________
12 संग्रह
धर्मोपदेश
॥७॥
कश्चोदधिमुत्तीर्य गृहमागतः । लेखके पुनः ९९ लक्षा एव । कोटिमूल्यस्य रत्नस्य जङ्घायां गुप्तीकृतस्य वपुस्तापादिनाऽल्पमूल्यभवनात् । ततः || श्रान्तः पुण्यपरः समधिकगृहधर्मादिव्यपरोऽभवत् । तथाकरणे च गृड्वस्तूनां महर्च्यतया कतिभिदिनैः कोटिरपि मिलिता । ततोऽनेकप्रासादजीर्णोद्धारजिनप्रतिमाप्रतिष्ठादिप्रौदपुण्योद्यतस्य कोटिः समधिकैव जायते, न तु न्यूना, “सर्वत्र वृद्धिः सृजतां सुधर्मम् , इत्युक्तेः क्रमेण सुपुत्रनियूंढगृहभारश्चारित्री जातः । दुस्तपस्तपोभिः क्षीणकर्मा केवली जातः, शिवं प्राप्तः।
एवमतिक्लेशादिपरिहारेण शुद्धव्यवहारमेवानुशीलयतः प्रायोऽर्थवृद्धिः । विभवत्वं च गार्हस्थ्ये प्रधान कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् ॥
इत्थं न्यायोपगतविभवः पुण्यकार्याण्यनेकान्यातन्यानो विशदविधिना प्राप्तकीर्तिप्रतिष्ठाः ।
लोके श्लाघापदमधिगतः शुद्धगाईस्थ्यधर्म योग्यः प्रोक्तो मुनिभिरुदयत्सद्विवेकिसवेकः ॥१॥ आचारोपदेशः अन्यगोत्रैः कृतोद्वाहा कुलशीलसमैः समम् । सुपातिवेश्मिके स्थाने कृतवेश्मान्वितः स्वकैः ॥२०॥ उपलुप्तं त्यजन् स्थान है कुर्वन्नायोचितं व्ययम् । वेषं वित्तानुसारेणाप्रवृत्तो जनगर्हिते ॥२१॥ देशाचारं चरन् धर्मममुश्चन्नाश्रिते हिते । बलाबलं विदन् जानन् विशेषं च हिताहितम् ॥ २२ ॥ वशीकृतेन्द्रियो देवे गुरौ च गुरुभक्तिमान् । यथावत् स्वजने दीनेऽतियो
१"व्यवसायं" इत्यपि ।