________________
॥६२॥
997-
A ULOAD
अन्यायदेवपापण्डितद्धनानां धनेन यः । वृद्धिमिच्छति मुग्धोऽपौ विषमत्ति जिजिविषुः ॥१॥ लौकिकेऽपि
देवद्रव्येण या वृद्धिगुरुद्रव्येण यद्धनम् । तद्धनं कुलनाशाय मृतोऽपि नरकं व्रजेत् ॥१॥ प्रभास्वे मा मतिं कुर्यात्माणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति प्रभादग्धो न रोहति ॥२॥
प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं स्वर्गस्थमपि पातयेत् ॥३॥ अत्र लौकिकी कथा । पुरा श्रीरामराज्ये
एकदा कुक्कुरः कश्चिनिविष्टो राजवर्त्मनि । केनचिद्बह्मपुत्रेण कर्करेण हतः श्रुतौ ॥१॥ था नियेल्लोहितो न्यायस्थानं गत्वा निविष्टवान् । भूपेनाइय पृष्टोऽवग निरागाः किमह हतः ॥२॥ तद्धातकं ब्रह्मपुत्र तत्रानान्थ्य नृपोऽब्रवीत् । असौ त्वद्धातको ब्रुहि कोऽस्य दण्डो विधीयते ॥३॥ वाऽवोचदत्र रुद्रस्य माठापत्ये नियोज्यताम् । क एष दण्डो राज्ञेति पृष्टः श्वा च पुनर्जगौ ॥४॥ मागहं सप्तजन्मभ्यः पूजयित्वा सदा शिवम् । देवस्वभीत्या प्रक्षाल्य पाणी भोजनमाचरम् ॥५॥ स्त्यानाज्यमन्यदा लिङ्गंपूरणे लोकढौकितम् । विक्रीणानस्य काठिन्यामखान्तः प्राविशन्मम ॥६॥ विलीनमुष्णभुक्तेनाजानता तन्मयाहृतम् । तेन दुष्कर्मणा सप्तकृत्वो जातोऽस्मि मण्डलः ।। सप्तमेऽस्मिन् भवे राजन् । जाता जातिस्मृतिर्मम । अधुना त्वत्प्रभावेणोत्पमा वाय मानुषी मम ॥८॥